________________
तृतीय
ज्ञान०वि० प्रश्न०व्या०
वृत्ति
॥६
॥
AEESHAARAA55
कलहकरे, वेरकरे, विकहकरे, असमाहिकरे, सया अप्पमाणभोती सततं अणुबद्धवेरे य, तिव्वरोसी, से तारि|सए नाराहए वयमिणं ।
संवरद्वारे अह केरिसए पुणाई आराहए वयमिणं ?, जे से उवहिभत्तपाणसंगहणदाणकुसले, अचंतबालदुब्बलगि- अदत्तादान| लाणवुडखवग-पवत्तिआयरियउवज्झाए, सेहे, साहम्मिके, तवस्सीकुलगणसंधचेइयतु य निजरही वेयावचं विरमण
स्वरूपम् तेऽसुविहियाय मन्ने जेसिं जल्लेण फासियं अंगं । मलिणा य चोलपट्टा दोणि य पाया समक्खाया ॥१॥
तथा आचारे साधुसामाचारीविषयस्तेनो-यथा स त्वं यः क्रियारूचिः श्रुतः इति कथिते खमुद्भावयति स आचारस्तेन(:) | भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनश्चौरः, तथा शब्दकरो रात्रौ महता शब्देन उच्चारयन् गृहस्थभाषया भाषको वा, येन गणस्य भेदो भवति तद्वाक्यं ब्रूते स झञ्झकरः, कलहहेतुकृद्वाक्यं जल्पति स कलहकरः, वैरं-विग्रहस्तत्कथाकारी वा वैरकरः, ख्यादिकथाकारी, असमाधि-चित्तोद्वेगं करोति इत्यसमाधिकरः तथा, सदा-सर्वदा अप्रमाणभोजी-द्वात्रिंशत्कवलाधिकाहारी, सततं-निरन्तरं अनुबर्द्ध-प्रारम्धं वैरकर्म-प्रत्यर्थिभावं येन स तथा, तीव्ररोपी-सदाकोपः, स तादृशः-पूर्वोक्तस्वरूपः नाराधयति एतद्वत-निरतिचाररूपं अदत्तादानविरमणव्रतमिति गम्यम् ,
अथ कीदृशः सन् एतद्वतमाराधयति प्रश्नार्थः १ अथ परिप्रश्नार्थे योऽसौ उपधि-भक्तपानसंग्रहणं मिलितवस्तुनः दानं साधर्मिक-2 जनेभ्यः, तयोः कुशलो-विधिज्ञो यः स आराधकः, अत्यन्तं यो बाल:-सप्ताष्टवर्षीयः अव्यञ्जनजातो वा, दुर्बलो-कृशाङ्गः, यस्य भक्तं ॥२॥ भुक्तं सत् सप्तधातुतया न परिणमति-न जीर्यते स ग्लानः, वृद्धः षष्ठिहायनः पर्यायेण वा, क्षपको-विकृष्टतपस्वी मासक्षपणादि
AALAAACARE