________________
BHASAASHAILE
अणिस्सियं बहुविहं दसविहं करेति, न य अचियत्तस्स गिहं पविसइ, न य अचियत्तस्स गेण्हइ भत्तपाणं, न य अचियत्तस्स सेवइ, पीढ-फलग-सेन्जा-संथारग-वत्थ-पाय-कंवल-डंडग-रयहरण-निसेज-चोलपट्टय-मुहपो. त्तिय-पायपुंछणाइ-भायण-भंडोवहिउवगरणं न य परिवायं परस्स जंपति, ण यावि दोसे परस्स गेण्हति, निरन्तर कर्ता, सीदन्तं प्रति चरणधर्म प्रवर्त्तते प्रवर्त्तावयति स प्रवर्तकः, आचार्यो-गणनेता सदाचार चरति स्वयं अन्यानाचरयति | स आचार्यः, उप-समीपे सूत्रार्थमध्यापयति इत्युपाध्यायः, अभिनवप्रव्रजितः शैक्षा, एकश्रद्धारुचिः साधर्मिकः श्रुतलिंगप्रवचन
रिति, तपस्वी विकृतित्यागी चतुर्थादि भक्तकारी वा, कुलं चांद्रादिकं, एकाचार्यचाचनीकसमुदायः गणो, गच्छ: कौटिकादि, | तत्समुदायभक्तिकृत् संघः, चैत्यानि-जिनप्रतिमा एतासां योऽर्थः प्रयोजनं यस्य स तथा तत्र च निर्जरार्थी-कर्मक्षयंकर्तुकामः, |वैयावृत्य-व्यावृत्तं निराकृतकर्मरूपं उपष्टंभादीनां । अनिश्रितं-यश-कीर्त्यादी(दि)वाञ्छानिरपेक्षम् , बहुविधं-बहुपकारं यद्यस्योचितं | दश प्रकारं कुर्वन्ति यतः॥ यावचं वावडभावो इय धम्मसाहणनिमित्तं, अन्नाइयाण विहिणा संपायणमेस भावत्थो ॥१॥ | अरिहंती सिद्धर चेइय३ आयरिय४ गिलाण५ सेहाणं साहम्मिय७ कुल८ गण९ संघ१० संगयं तमिह कायब्वं ।।
बहुविध-भक्तपानदानभावनानेकप्रकारं करोतीति, तथा न च-नैव अप्रीतिकारिणो गृहं प्रविशति, नैव अप्रीतिकर्तः गृहे भक्तअशनं पानं ग्राहयेत् , न च अप्रीतिकर्तुः सेवते पीठ-फलक-शय्या-संस्तारक-वस्त्र-पान-कंबल-दंडक-जोहरण-निषद्या-चोलपट्टक मुखवस्त्रं पादपोंछनकं भाजनानि-पात्रादीनि, भाण्डं, उपधिः, उपकरणं । न च परिवाद-परदोषं चाटुवाक्यं वा परस्य-अन्यस्य जल्पति
१ अन्यत्र तु 'आयरिय १ उवज्झाए थेर तवस्सी' हति पूर्वपादं । २ मुहपत्ति इति भाषा ।
GOESSAGAR
A
GEKASAR