________________
स्वरूपम्
दापरववएसेणवि न किंचि गेण्हति,न य विपरिणामेति किंचि जणं म यावि णासेति, दिन्नसुकयं दाऊण य न होइ
तृतीय HOMपच्छाताविए संविभागसीले संग्गहोवग्गहकुसले से तारिसते आराहते वयमिणं ।
*संवरद्वारे वृत्ति इमं च परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहितं, अत्तहितं, पेच्चाभावितं, आगमे काअदचादान सिभई, सुद्धं, नेयाउयं, अकुडिलं, अणुत्तरं, सव्वदुक्खपावाण विओवसमणं ।
विरमण ॥६३॥ | भाषते, न चापि परदोषान् गृह्णाति, परव्यपदेशेन-ग्लानादिव्याजेनापि न किञ्चिद्गृह्णाति एतावता मायां पिधाय किमपि न गृह्णति
भावना | (गृह्णाति), न च केषामपि चेतः विपरिणमति-दानादिधर्माद्विमुखीकरोति किश्चिदपि जनं, नापि नाशयति अपलपनद्वारेण, किश्चिदपि सुकृतं दत्तं एतावता परगुणान् प्रकटीकुरुते न तु तदपलपनम् , देयं-वैयावृत्यादिकार्य दत्त्वा-कृचापि न भवति पश्चात्तापिक:-पश्चा-1X तापवान् , कृतं नोपचारयति-संविभागकारी भवति उपध्यादिद्वादशविधानां साधर्मिकेभ्य इति शेषः, संग्रहे-शिष्यादिसंग्रहे उपग्रहे तेषामेव भक्तश्रुतादिदानेन उपष्टंभतया अवलंबने कुशलो-दक्षः सः-पूर्वोक्तः, तादृशः-तादृशगुणयुक्तः साधुः आराधको-गृहीतप्रतिपालको भवति, इदं व्रत-अदत्तादानविरतिलक्षणं तृतीयं व्रतम्
इमं वचनं परद्रव्यहरणविरमणस्य परिरक्षणं-पालनं स एव अर्थ:-प्रयोजनं यस्य स तथा तस्यैव, प्रवचनमिदं प्रावनिक, भगवता-श्रीमहावीरस्वामिना, सुष्ठु-उपकारखुङ्ख्या कथितम् , आत्मनः हितकारकम् , प्रेत्य-परलोकेऽपि भावित-वासितम् , आगामिकाले भद्र-कल्याणकारि आसन्नसिद्धत्वात् , शुद्धं-निर्दोषम् , न्यायोपपन्नम् , अकुटिलं ऋजुत्वेन युतम् , अनुत्तरं-नास्ति उत्तरं-प्रधानं |
॥६३॥ अस्मात् व्रतादुपरि इति, सर्वदुक्खपापानां व्युत्सर्जनकारक-नाशकम् ,
BASAALKARORA
BHARASHISHNAGARLASSA