Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
BASAASARGEASEASESSIS
अधिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहरूह । एमिणं संवरस्स दारं सम्म संचरियं होह सुप. णिहियं एवं जाव आघवियं सुदेसितं पसत्थं ॥ (सू० २६) ततियं संवरदारं समत्तंतिबेमि ॥शा गुणज्येष्ठेषु तपस्विषु च-अष्टमादिक्षपणादिकारिषु वा विनयः प्रयोक्तव्यः । एवं-उक्तप्रकारेण विनयेन भावितो वासितो भवति यस्य | अन्तरात्मा जीवः नित्यं-सदा अधिकरणकारापणपापकर्मविरतः दत्तमनुज्ञाताऽवग्रहरुचिर्भवतीति पंचमी भावना
एवं उक्तनीत्या इदं व्याख्यानं यत् संवरस्य तृतीयाश्रवादत्तादानविरमणरूपस्य सम्यक् प्रकारेण आचरितं भवति ।
"एवमिण संवरस्सदारं सम्म संचरिय होइ सुप्पणिहि कारणेहि मणवयणकायपरिरक्खिएहिं णिचं आमरणंतं च एस जोगो णेयम्बो घितिमता मतिमता अणासवो अकलुसो अछिद्दो अपरिस्सावी असंकिलिट्ठो सुसुद्धो सव्वजिणमणुनाओ एवं ततियं संवरदारं फासियं पालिय सोहियं तीरियं किट्टियं सम्मं आराहियं आणाए अणुपालितं भवति एवं णायमुणीणा भगवया पण्णवियं परूवियं पसत्थं पसिद्धं सिद्धवरसासणमिणं आपवियं सुदेसियं तइयं संवरद्वारं संमत्त" । इदं सर्व निगमनसूत्रं पुस्तकेषु किश्चित् साक्षादेवं व्याख्यातमस्ति कुत्रचिन्न लिखितं अर्थस्तु प्रथमसंवरद्वारे व्याख्यातमस्ति ततोबसेय इतिशब्दः-परिसमाप्तौ पूर्ववदेव वाच्यः समाप्तमष्टमाध्ययनविवरण श्रीप्रश्नव्याकरणांगस्य दशमस्य चाष्टमाध्ययनं व्याख्यातं च सदर्थ
तृतीयं संवरद्वारं । इति तृतीयं संवरद्वारं । इति श्रीमद् ज्ञानविमलसूरीश्वरविरचिते प्रश्नव्याकरणे तृतीयं संवरद्वारं समाप्तं
AOEACCORG

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252