Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 167
________________ चउत्थं साहारणपिंडपातलाभे सति भोत्तव्वं संजएण समियं न सायसूपाहिक, न खद्धं, ण वेगित, न तुरियं, न चवलं, न साहसं, न य परस्स पीलाकरसावजं तह भोत्तव्वं जह से ततियवयं न सीदति, साहारण| पिंडपायलाभे सुहुमं अदिन्नादाणवयनियमवेरमणं, एवं साहारणपिंडवायलाभे समितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती। ४| अहिकरणकारापणपापकर्मविरतः, दत्त-अनुज्ञात-अवग्रहरुचिः इति तृतीयभावना ३ ____ अथ चतुर्थीभावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं नाम, तच्चैवंप्रकारेणाऽऽह सूत्रकार इति, साधारणः-संघाटिकादिसाधर्मिकस्य सामान्यो यः पिण्डः तस्य च-पतद्गृहलक्षणस्य पात्रे-वाधिकरणे लाभो-दायकात् सकाशात प्राप्तिः स साधारणपिंडमात्र. लाभस्तत्र सति भोक्तव्यम्-अभ्यवहर्त्तव्यम् , परिभोक्तव्यं च केन कथमित्याह-संयतेन-साधुना सम्यग् यथादत्तादानं वसति()भवति तथा सम्यक्त्वमाह न च शाकम्पादिकं साधारणस्य पिण्डस्य शाकम्पाधिके भागे भुज्यमानं साधारणसंघाटिकादिषु प्रीतिरुत्पद्यते वन खद्धं २ प्रचुरं ३ भोजने अप्रीतिरेव, न वेगितं ग्रासस्य गलने वेगवत् , न त्वरितं मुखक्षेपे, न चपलं चपलहस्तग्रीवादिरूपकायचलनवत् है न साहसमवितर्कितम् , अतएव न च परस्य पीडाकरं च तत् सावधं चेति परपीडाकरं सावद्यं किं बहुनोक्तेन तथा भोक्तव्यं संयतनेन | नित्यं यथा से तथा संयतस्य तृतीयं व्रतं दत्तम् न सीदति-न भ्रंशति, साधारणपिण्डपात्रलाभे साधारणसंघाटिक-आहारोपधिवस्त्रादिलामे सति सूक्ष्म-सुनिपुणं अतिशयेन रक्षणीयत्वादणु अदत्तादानविरमणलक्षणेन कुत्रापि नियंति य मणसा इति पाठः । तत्र अदतादानविरमणलक्षणव्रते नियंत्रितं वशीकृतं मानसं यस्य स तेन, एवं साधारणपिण्डपातलाभे सति समितियोगेन भावितो-वासितो | CRUSTOR%AAAAAA GASURECAREAKING

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252