________________
हासं न सेवियव्वं
भवेत्, आसुरियत्वं किल्विषत्वं च हास्यं भवेत् तद्गतिप्राप्तिहेतु हास्यं तस्मात् हास्यं न सेवितव्यं भवति,
प्राय यथा हास्यरति ः हास्यप्रियः साधुचारित्रलेशप्रभावात् देवेषु उत्पद्यमानः कांदर्पिकेषु अभिओगेषु च उत्पद्यते न महर्द्धिषु इति हास्यः अनर्थायेति उक्तं यदुक्तं
जो संजओ वि एयासु अप्पसत्थासु वह कर्हि चि सो तव्विसु गच्छइ सुरेसु भइओ चरण विहीणो ॥ १॥ कंदर्पाभिभावनानां अशुभं पश्चकं च प्रसङ्गात् गाथामेदेनाऽऽह
'कंदप्पदेव? किब्बिस२ अभिओगार आसुरिय४ संमोहा५ एसा हु अप्पसत्था पंचविहा भावणा तत्थ ॥ १ ॥
व्याख्या — कंदर्पः कामस्तत्प्रधाना नर्मादिनिरन्तरया विटप्राया देवविशेषास्तेषामियं कांदप स चासौ भावना च कांदापिकी भावना १ एवं देवानां मध्ये किल्बिषाः पापाः अतएवास्पृश्यादिधर्मका देवाश्च ते किल्विषास्तेषामियं किल्बिषीकी स चाऽसौ भावना च किल्बिषी भावना २ आ - समन्तात् आभिमुख्येन युज्यन्ते -- दास्यकर्मणि व्यापार्यन्ते इत्याभियोग्याः - किङ्करस्थानीयदेवविशेषास्तेषामियमाभियोगिकी स चाऽसौ भावना च आभियोगिकी भावना ३ असुरा- भवनपतिविशेषदेवास्तेषामियं आसुरी स चाऽसौ भावना च आसुरी भावना ४ संमुतीति संमोहा मूढात्मनो देवविशेषास्तेषामियं संमोही एषा हु-निश्चितं पश्चविधाऽपि भावना अप्रशस्ता - संक्लिष्टाभावनास्तत्तत्स्वभावाभ्यासरूपा भणितेत्यर्थः, आसां च मध्ये संयतोऽपि सन् यो यस्यां भावनायां वर्त्तते कथचिद्भावमद्यात् सात
१ प्रवचनसारोद्धार पृष्ठ १८० १ गत गाथा ६४१ वृत्तौ एतत्पद्यमुपलभ्यते । २ प्रवचनसारोद्धार पृष्ठ १७९ गत ६४१ गाथा