Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 144
________________ ज्ञान०वि० प्रश्न०व्या० वृत्ति 114811 भावणाओ । वितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊण संबरहं परमहं सुद्धं जा णिउण न वेगियं, न तुरियं, न चवलं, न कडुयं, न फरुसं, न साहस, न य परस्स पीलाकरं सावन, सबै चहियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं । एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजय करचरणनयणवयणो सूरो सच्चज्जवसंपुन्नो । कल्याणकारि, शुद्धं निर्दोषं, न्यायोपपन्नं नैयायिकं, अकुटिलं- ऋजुत्वात् नास्ति अस्मादुत्तरं प्रधानं अन्यत् किमपि, अतएव सर्वदुःखपापानां शुभाशुभकर्मणां विशेषेण उपशमनकारकं, तस्य द्वितीयव्रतस्य इमा अग्रे वक्ष्यमाणाः पञ्चभावनाः चिन्तनीयाः । द्वितीयव्रतस्य - अहिंसापेक्षया, अलीकवचनस्य वेरमणं - विरतिः तस्याः परि-सामस्त्येन रक्षणार्थ प्रथमभावनां अनुचिन्त्य समितियोगलक्षणसाधुः आकर्ण्य सद्गुरुसमीपे संवरद्वंति-संवरस्य प्रस्तावात् मृषावादविरमणस्य प्रयोजनलक्षणं तदेव अर्थः प्रयोजनं यस्य तथा तं परमार्थ हेयोपादेयवचनैः सुष्ठु सम्यग्तया एतद् ज्ञात्वा न-नैव निषेधे वेगवत् - विकल्पवत् संशयापन्नं न त्वरितं शीघ्रत्वेनाविमृश्य, न चापल्यं चपलस्वभाववत्, न कटुकं अर्थात् परिणामे विरसं, न परुषं कठिनं वर्णतः, न साहसं साहसप्रधानं अतर्कितं, न च | परस्य जन्तोः पीडाकरं मानसिकदुःखोत्पाद कं, सावद्यं - सपापं प्राणापहारित्वात् सत्ये नैव वक्तव्यं ? कीदृशं पुनर्वक्तव्यं तदाऽऽह-सत्यंसद्भूतार्थं हितं आयतौ हितं पथ्यं तोषोत्पादनतः, मितं परिमिताक्षरं, ग्राहकं प्रतिपाद्यार्थस्य प्रतीतिजनकं, शुद्ध-पूर्वोक्तदोषरहितं, संगतं - उपाधिरहितं, अकाहलं अमन्मनाक्षरं, समीक्षितं पूर्वं बुद्ध्या पर्यालोचितं, एतादृशं संयमवता-साधुना काले-अवसरे वक्तव्यं नाडन्यथा । एवममुना प्रकारेण अनुचिन्त्य पर्यालोच्य भाषणरूपया समित्या सम्यग्योगयुक्तो भवति अन्तरात्मा - जीवः सम्यग्यतना द्वितीय संवरद्वारे सत्यव्रत भावनाः ॥५४॥

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252