Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
शान०वि०
प्रश्न०व्या०
वृत्ति
वचन
॥५३॥
RAMAIIACA345
ORMA
तिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ, भासा, वयणंपिय होइ सोलसविहं,
द्वितीय इस्व१ दीर्घर प्लुता३ ख्या मात्रोच्चारणकालविशेषरूपा एभिः युक्तं एकस्मिन् शब्दे नाम्नि वा यत्र तत् सत्यवाक्त्वेन प्ररूपितमिति । | संवरद्वारे
अथ तदेतत् सत्यं भेदत आह त्रैकाल्यं त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, तत्र दशविधं सत्यं भाषा- षोडशविधभेदेषु पूर्वमुक्तं जणवय-संमय-ठवणे ति गाथायां यथा भणितं येन प्रकारेण दशविधं सत्यं सद्भतार्थतया भवति तथा तेनैव | प्रकारेण कर्मणा वा अक्षरलेखनादिक्रिया सद्भूतार्थक्रियाऽपि सत्यरूपैव कार्या एतावता न केवलं दशविधं सत्यं वाच्यं किन्तु इस्तक
स्वरूपम् र्मादिक्रिया लेखनादिक्रियाऽपि अव्यभिचारितयैव कर्तव्या परव्यसनस्याऽकुटिलाध्यवसायस्य च तुल्यत्वादिति । तथा द्वादशविधा च भवति भाषा यथा-प्राकृत-संस्कृत-मागध-पिशाच-सौरसेन-अपभ्रंशाख्याः तत्र अपभ्रंशस्य देशविशेषेण भूरिभेदाः इयमेव षड्विधा भाषा गद्य-पद्यभेदेन द्वादशधा भवतीति। यथा वचनमपि षोडशविधं भवतीति तदाऽऽहवयणतियं लिंगतियं कालतियं तह परोक्ख पच्चक्ख ११ अवणीयाइ चउकं १५ अज्झत्थं चेव सोलसमं ॥१॥
व्याख्या-तत्र वचनत्रयं एकवचन-द्विवचन बहुवचनरूपं यथा घटः घटौ घटाः वृक्षः वृक्षौ वृक्षाः देवः देवी देवाः इत्यादि || A |रूपत्रयं । लिङ्गत्रयं स्त्रीपुंनपुंसकरूपं, कुमारी वृक्षः कुण्डं, कालत्रिकं अतीतानागतवर्तमानरूपं यथा अभूत-भविष्यति भवति अकरोत करिष्यति करोति । तथा प्रत्यक्षं करोति असौ इदं कार्य पठनादिकं, परोक्षं यथा कृतमनेन कार्य शस्तने दिने, उपनीतवचनं यथागुणौधोपनयनरूपं यथा रूपवानयं मनीषी इत्यादिरूपं, १ अपनीतवचनं यथा-गुणापमयनरूपं यथा-दुःशीलोऽयं दुर्भाषणोऽयं २ उप
॥५३ नीत-अपनीतवचनं यत्र एकादिगुणं वर्तयित्वा पश्चादपनीतगुणवाक्यं उच्यते यथा-रूपवान्-अयं किन्तु दुःशीलः ३ विपर्ययेणाऽपि
*

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252