SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ शान०वि० प्रश्न०व्या० वृत्ति वचन ॥५३॥ RAMAIIACA345 ORMA तिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ, भासा, वयणंपिय होइ सोलसविहं, द्वितीय इस्व१ दीर्घर प्लुता३ ख्या मात्रोच्चारणकालविशेषरूपा एभिः युक्तं एकस्मिन् शब्दे नाम्नि वा यत्र तत् सत्यवाक्त्वेन प्ररूपितमिति । | संवरद्वारे अथ तदेतत् सत्यं भेदत आह त्रैकाल्यं त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, तत्र दशविधं सत्यं भाषा- षोडशविधभेदेषु पूर्वमुक्तं जणवय-संमय-ठवणे ति गाथायां यथा भणितं येन प्रकारेण दशविधं सत्यं सद्भतार्थतया भवति तथा तेनैव | प्रकारेण कर्मणा वा अक्षरलेखनादिक्रिया सद्भूतार्थक्रियाऽपि सत्यरूपैव कार्या एतावता न केवलं दशविधं सत्यं वाच्यं किन्तु इस्तक स्वरूपम् र्मादिक्रिया लेखनादिक्रियाऽपि अव्यभिचारितयैव कर्तव्या परव्यसनस्याऽकुटिलाध्यवसायस्य च तुल्यत्वादिति । तथा द्वादशविधा च भवति भाषा यथा-प्राकृत-संस्कृत-मागध-पिशाच-सौरसेन-अपभ्रंशाख्याः तत्र अपभ्रंशस्य देशविशेषेण भूरिभेदाः इयमेव षड्विधा भाषा गद्य-पद्यभेदेन द्वादशधा भवतीति। यथा वचनमपि षोडशविधं भवतीति तदाऽऽहवयणतियं लिंगतियं कालतियं तह परोक्ख पच्चक्ख ११ अवणीयाइ चउकं १५ अज्झत्थं चेव सोलसमं ॥१॥ व्याख्या-तत्र वचनत्रयं एकवचन-द्विवचन बहुवचनरूपं यथा घटः घटौ घटाः वृक्षः वृक्षौ वृक्षाः देवः देवी देवाः इत्यादि || A |रूपत्रयं । लिङ्गत्रयं स्त्रीपुंनपुंसकरूपं, कुमारी वृक्षः कुण्डं, कालत्रिकं अतीतानागतवर्तमानरूपं यथा अभूत-भविष्यति भवति अकरोत करिष्यति करोति । तथा प्रत्यक्षं करोति असौ इदं कार्य पठनादिकं, परोक्षं यथा कृतमनेन कार्य शस्तने दिने, उपनीतवचनं यथागुणौधोपनयनरूपं यथा रूपवानयं मनीषी इत्यादिरूपं, १ अपनीतवचनं यथा-गुणापमयनरूपं यथा-दुःशीलोऽयं दुर्भाषणोऽयं २ उप ॥५३ नीत-अपनीतवचनं यत्र एकादिगुणं वर्तयित्वा पश्चादपनीतगुणवाक्यं उच्यते यथा-रूपवान्-अयं किन्तु दुःशीलः ३ विपर्ययेणाऽपि *
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy