SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ %% एवं अरहंतमणुन्नायं समिक्स्वियं संजएण कालंमि य वत्तव्वं (सू० २४) इमं च अलियं पिसुण- फरुस - कडुय-चवलवयणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं, अत्तहियं, | पेच्चाभाविक, आगमेसिभद्द, सुद्धं, नेयाज्यं, अक्कुडिलं, अणुत्तरं, सव्वदुक्खपावाणं विओसमणं, तस्स इमा पंच अपनीत - उपनीतवचनं भवति दुःशीलः परं रूपवानित्यपि भवति ४ अध्यात्म वचनं यथा - अभिप्रेतमर्थं गोपयितुकामस्य सहसा तस्यैव भणनं यथा दुःखितोऽहमिति अथवा आत्मानं अधिकृत्य अध्यात्मभावनया यत् योजनं तदप्याध्यात्ममुच्यते इत्यादिभाषात्मकं सत्यादि स्वरूपावधारणप्रकारेण यत् भवति तदनुज्ञातं साधूनां भाषात्वेनोपादनीयमित्यर्थसमर्थना सर्वत्र कार्या । ननु जिनानुज्ञातमपर्यालोचितं संयतेनाऽकाले न वक्तव्यमिति हृदयं । यदाऽऽह वृत्तिकार: बुद्धि निउणं भासेज्जा उभयलोय परिसुद्धं । सपरोभयाण जं खलु न सव्वहा पीडजणगं तु ॥ १ ॥ एतदर्थमेव जिनशासनमिति । एवमित्थंभूतं यद्वचनं तदर्हता भगवता अनुज्ञातं समीक्षितबुद्ध्या पर्यालोचितं संयतेन - संयम - वता काले- अवसरे वक्तव्यं । इदं च प्रत्यक्षं प्रवचनमिति योगः, अलीकमसद्भूतार्थं पिशुनं सूचकं परोक्षस्य परस्य च दूषणोद्भाषकं अतएव फरुपं - अनाश्रयं भाषाकटुकमनिष्टार्थ, चपलं - उत्सुकतया असमीक्षितं यद्वचनं वाक्यं तस्य परिरक्षणार्थ रक्षायै शासनमिदं प्रवचनमित्यर्थः भगवताश्रीमहावीरेण, सुष्ठु शोभनतया कथितं, आत्महितं जीवस्य हितहेतुकं प्रेत्य-परलोकभावनया युक्तं, अतएव आगमिष्यद्भद्रं - भावि - १ बुद्धया विचार्य भाषेतोभयलोकपरिशुद्धं । स्वपरोभयेषां यत् खलु न सर्वथा पीडाजनकं तु ॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy