Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 143
________________ %% एवं अरहंतमणुन्नायं समिक्स्वियं संजएण कालंमि य वत्तव्वं (सू० २४) इमं च अलियं पिसुण- फरुस - कडुय-चवलवयणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं, अत्तहियं, | पेच्चाभाविक, आगमेसिभद्द, सुद्धं, नेयाज्यं, अक्कुडिलं, अणुत्तरं, सव्वदुक्खपावाणं विओसमणं, तस्स इमा पंच अपनीत - उपनीतवचनं भवति दुःशीलः परं रूपवानित्यपि भवति ४ अध्यात्म वचनं यथा - अभिप्रेतमर्थं गोपयितुकामस्य सहसा तस्यैव भणनं यथा दुःखितोऽहमिति अथवा आत्मानं अधिकृत्य अध्यात्मभावनया यत् योजनं तदप्याध्यात्ममुच्यते इत्यादिभाषात्मकं सत्यादि स्वरूपावधारणप्रकारेण यत् भवति तदनुज्ञातं साधूनां भाषात्वेनोपादनीयमित्यर्थसमर्थना सर्वत्र कार्या । ननु जिनानुज्ञातमपर्यालोचितं संयतेनाऽकाले न वक्तव्यमिति हृदयं । यदाऽऽह वृत्तिकार: बुद्धि निउणं भासेज्जा उभयलोय परिसुद्धं । सपरोभयाण जं खलु न सव्वहा पीडजणगं तु ॥ १ ॥ एतदर्थमेव जिनशासनमिति । एवमित्थंभूतं यद्वचनं तदर्हता भगवता अनुज्ञातं समीक्षितबुद्ध्या पर्यालोचितं संयतेन - संयम - वता काले- अवसरे वक्तव्यं । इदं च प्रत्यक्षं प्रवचनमिति योगः, अलीकमसद्भूतार्थं पिशुनं सूचकं परोक्षस्य परस्य च दूषणोद्भाषकं अतएव फरुपं - अनाश्रयं भाषाकटुकमनिष्टार्थ, चपलं - उत्सुकतया असमीक्षितं यद्वचनं वाक्यं तस्य परिरक्षणार्थ रक्षायै शासनमिदं प्रवचनमित्यर्थः भगवताश्रीमहावीरेण, सुष्ठु शोभनतया कथितं, आत्महितं जीवस्य हितहेतुकं प्रेत्य-परलोकभावनया युक्तं, अतएव आगमिष्यद्भद्रं - भावि - १ बुद्धया विचार्य भाषेतोभयलोकपरिशुद्धं । स्वपरोभयेषां यत् खलु न सर्वथा पीडाजनकं तु ॥

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252