SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ द्वितीय संवरद्वारे सत्यादि | भाषाभेदाः मावि चन्द्रवन्मुखं एकदेशग्रहणेनेति १० दशधा सत्यवचनं । अथ प्रसङ्गादन्येऽपि भाषामेदा लिख्यन्ते-असत्याऽपि दशधा भाषाप्रश्न०व्या०ते कोहे? माणे२ माया३ लोभे४ पेज्जे५ तहेव दोसे य६ । हास७ भय८ अक्खाइय९ उवग्याइय णिस्सिया दसहा ॥१॥ वृत्ति क्रोधनिःसृता क्रोधाद्विनिर्गता तस्य आशयदुष्टत्वात् सत्यं असत्यं वा ब्रूते तत्सर्व मृषा एव १ माननिःसृता पूर्वमननुभूतमप्यैश्चर्य आत्मोत्कर्षख्यापनायऽनुभूतमस्माभिरपि बहूश इत्यादिरूपा २ मायानिःसृता यत्परवञ्चनाभिप्रायेण सत्यमसत्यं वा भाषते ३ लोभ॥४९॥ निःसृता लोभामिभूतः कूटतुलादिकृत्वाऽयथोक्तप्रमाणं वदति ४ प्रेमनिःसृता प्रेमवशात् यथाऽहं तव दासः पुत्र प्रति जनकस्त्वमि त्यादिरूपा ५ द्वेषनिःसृता यत्प्रतिनिविष्टजगत्पूज्यतीर्थकरादीनामप्यवर्णवादं भावते ६ हास्यनिःसृता हास्यरसेन-क्रीडारसतोऽसमञ्जसं | भाषते ७ भयनिःसृता तस्करादिभयेनाऽसमञ्जसभाषणं निर्धनोऽहं ज्ञात्वा हीनो वा ८ आख्यायिकानिःसृता यथा-कथासु असंभाव्या| भिधानं मूलदेवादिवत् धूख्यिानवत् ९ उपघातनिःसृता चोरस्त्वमित्यभ्याख्यानरूपा १० इति असत्या भाषा दशधा । यद्यपि सत्यं भाषते तथापि दुष्टाशयत्वेनाऽनुबन्धविपाकोदयादसत्यमेवेति मृषा । अथ सत्यामृषा दशधा यथा उप्पन मिस्सिया १ विगय २ तदुभय ३ जीवा४जीव ५ उभयमिस्सा ६। अणंत ७ परित्ता ८ अद्धा९ अद्धद्धामिस्सिया १० दसमा ॥१॥ व्याख्या-तत्र उत्पन्नमिश्रिता यथा-कस्मिश्विग्रामे नगरे वा ऊनेषु अधिकेषु दारकेषु वा जातेषु दादरका अध अस्मिनगरे १ दशवकालिक हारिभद्रीयावृत्ति पृष्ठ २०९-१ गत गाथा तथा लोकप्रकाश पृष्ठ ३१२ ASHOKARISHRAIGARH 55AAAAAAE ॥४९॥ %
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy