Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 89
________________ रामकयमेच्छपराजयस्स कित्तणं-२७/१-२३ २६१ सामिय ! विनवइ तुमं, जणओ जणवच्छलो कयपणाभो । मह अद्धबब्बरेहि, सव्वो उव्वासिओ विसओ ॥११॥ सावय समणा य बहू, विद्धत्थाणि य जिणिन्दभवणाणि । एयनिमित्तेण पहू !, एह लहुं रक्खणट्ठाए ॥१२॥ भणिऊण एवमेयं, रामं सद्दाविऊण नरवसभो । सव्वबलसमुदएणं, रज्जं दाउं समाढत्तो ॥१३॥ चामीयरकलसकरा, सूरा पडुपडह-बन्दिघोसेणं । अहिसेयकारणटे, रामस्स अवट्ठिया पुरओ ॥१४॥ दट्टण एरिसं सो, आडोवं भणइ राहवो वयणं । किंकारणमिह सुहडा, कलसविहत्था समल्लीणा ? ॥१५॥ तो दसरहो पवुत्तो, पुत्तय ! मेच्छाण आगयं सेन्नं । पुहई पालेहि तुम, तस्साहं अहिमुहो जामि ॥१६॥ भणइ विहसन्तवयणो, रामो किं ताय ! पसुसरिच्छाणं । उवरिं जासि महाजस !, पुत्तेण मए सहीणेणं? ॥१७॥ सोऊण वयणमेयं, हरिसियहियओ नराहिवो भणइ । बालो सि तुमं पुत्तय ! कह मेच्छबलं रणे जिणसि ? ॥१८॥ भणइ पउमो नराहिव!, थोवो च्चिय हुयवहो वणं बहुयं । दहइ यखणेण सव्वं, किं व बहुत्तेण निव्वडई?। ॥१९॥ रामस्स वयणनिहसं, सोऊणं नरवई भणइ एवं । संगामे सुहडजसं, पुत्तय ! पावन्तओ होहि ॥२०॥ काऊण पिउपणामं, दो वि कुमारा महन्तबलसहिया । अह निग्गया पुराओ, जयसगुग्घुटुतूररवा ॥२१॥ ताव च्चिय पढमयरं, विणिग्गयाणं तु जणयकणयाणं । दो चेव जोयणाई, उभयबलाणऽन्तरं जायं ॥२२॥ रिवुबलसढुक्करिसं, असहन्ता जणयसन्तिया सुहडा । पविसन्ति मेच्छसेन्नं, गह व्व मेहाण संघायं ॥२३॥ स्वामिन् ! विज्ञापयति त्वां जनको जनवत्सलः कृतप्रणामः । ममार्धबबरैः सर्व उद्वासितो विषयः ॥११॥ श्रावका श्रमणाश्च बहवो विध्वस्तानि च जिनेन्द्रभवानि । एतन्निमित्तेन प्रभो ! एत लघु रक्षणार्थे ॥१२॥ भणित्वेवमेतद्रामं शब्दायित्वा नरवृषभः । सर्वबलसमुदायेन राज्यं दातुं समारब्धः ॥१३॥ चामीकरकलशकराः शूराः पटुपटह-बन्दिघोषेण । अभिषेककारणार्थे रामस्यावस्थिताः पुरतः ॥१४॥ दृष्टवेतादृशं स आटोपं भणति राघवो वचनम् । किंकारणमिह सुभटाः कलशविहस्ताः समालीनाः ? ॥१५॥ ततो दशरथः प्रोक्तः पुत्र ! म्लेच्छानामागतं सैन्यम् । पृथिवीं पालय त्वं तस्याहमभिमुखो यामि ॥१६॥ भणति विहसद्वदनो रामः किं तात ! पशुसदृशानाम् । उपरि यासि महायशः ! पुत्रेण मया स्वाधीनेन ? ॥१७॥ श्रुत्वा वचनमेतद्धर्षितहृदयो नराधिपो भणति । बालोऽसि त्वं पुत्र ! कथं म्लेच्छबलं रणे जयसि ॥१८॥ भणति पद्मो नराधिप ! स्तोक एव हुतवहो वनं बहुकम् । दहति च क्षणेन सर्वं किं वा बहुत्वेन निवर्तते ॥१९॥ रामस्य वचननिकषं श्रुत्वा नरपति भणत्येवम् । संग्रामे सुभटयशः प्राप्तवान्भव ॥२०॥ कृत्वा पितृप्रणामं द्वावपि कुमारौ महद्बलसहितौ । अथ निर्गतौ पुराज्जयशब्दोघृष्टतूर्यरवौ ॥२१॥ तावदेव प्रथमतरं विनिर्गतानां तु जनककनकानाम् । द्वावेव योजनावुभयबलानामन्तरं जातम् ॥२२॥ रिपुबलशब्दोत्कर्षमसहमाना जनकसत्काः सुभटाः । प्रविशन्त्रि म्लेच्छसैन्यं ग्रह इव मेघानां संघातम् ॥२३॥ १. तावससमणगणाण य बहूविहाण य जिणिन्दभवणाण-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214