Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 199
________________ ३७१ सीयाहरणे रामविप्पलावपव्वं-४४/२६-५४ घाएण तेण रुट्ठो, दहवयणो पक्खिणं अमरिसेणं । करपहरचुण्णियङ्गं, पाडेइ लहुं धरणिपट्टे ॥४१॥ जाव य मुच्छाविहलो, पक्खी न उवेइ तत्थ पडिबोहं । ताव य पुष्फविमाणे, सीया आणेइ दहवयणो ॥४२॥ सा तत्थ विमाणत्था, हीरन्ती जाणिऊण अप्पाणं । घणसोगवसीभूया, कुणइ पलावं जणयधूया ॥४३॥ चिन्तेइ रक्खसवई, कलुणपलावं इमा पकुव्वन्ती । बहुयं पि भण्णमाणी, रूसइ न पसज्जई मज्झं ॥४४॥ अहवा साहुसयासे, पढम चियऽभिग्गहो मए गहिओ। अपसन्ना परमहिला, न य भोत्तव्वा सुरूवा वि ॥४५॥ तम्हा रक्खामि वयं, अहयं संसारसागरुत्तारं । होही पसन्नहियया, इमा वि मह दीहकालेणं ॥४६॥ एव परिचिन्तिऊणं, वच्चइ लङ्गाहिवो सपुरिहत्तो । रामो पविसरड़ रणं, घणसत्थपडन्तसंघायं ॥४७॥ पासम्मि समल्लीणं, रामं दट्टण लक्खणो भणइ । एगागी जणयसुया, मोत्तूण किमागओ एत्थं ॥४८॥ सो भणइ सीहनायं, तुज्झ सुणेऊण आगओ इहई । पडिचोइओ य रामो, वच्चसु सीयासयासम्मि ॥४९॥ एए रिवू महाजस !, जिणामि अहयं न एत्थ संदेहो । वच्च तुमं अइतुरिओ, कन्तापरिक्खणं कुणसु ॥५०॥ एव भणिओ नियत्तो, तूरन्तो पाविओ तमुद्देसं । न य पेच्छइ जणयसुयं, सहसा ओमुच्छिओ रामो ॥५१॥ पुणरवि य समासत्थो, 'दिट्ठी निक्खीवइ तत्थ तरुगहणे । घणपेम्माउलहियओ, भणइ तओ राहवो वयणं ॥५२॥ एहेहि इओ सुन्दरि !, वाया मे देहि मा चिरावेहि । दिट्ठा सि रुक्खगहणे, किं परिहासं चिरं कुणसि ? ॥५३॥ कन्ताविओगदहिओ, तं रणं राहवो गवेसन्तो। पेच्छड तओ जडागिं, केंकायन्तं महिं पडियं ॥५४॥ घातेन तेन रुष्टो दशवदनः पक्षिणममर्षेण । करप्रहरचूर्णितागं पातयति लघु धरणीपृष्टे ॥४१॥ यावच्च मूर्छाविह्वल: पक्षी नोपैति तत्र प्रतिबोधम् । तावच्च पुष्पकविमाने सीतामानयति दशवदनः ॥४२।। सा तत्र विमानस्था हारयन्तीं ज्ञात्वाऽऽत्मानम् । घनशोकवशीभूता करोति प्रलापं जनकदुहिता ॥४३॥ चिन्तयति राक्षसपतिः करुणप्रलापमिमा प्रकुर्वन्ती । बहुमपि भण्यमाना रुष्यति न प्रसञ्जति मम ॥४४॥ अथवा साधुसकाशे प्रथममेवाभिग्रहो मया गृहीतः । अप्रसन्ना परमहिला न च भोक्तव्या सुरुपाऽपि ॥४५।। तस्माद्रक्ष्यामि व्रतमहं संसारसागरोत्तारम् । भविष्यति प्रसन्नहृदयेमाऽपि मम दीर्घकालेन ॥४६।। एवं परिचिन्त्य गच्छति लकाधिपः स्वपुर्यभिमुखः । रामः प्रविशति रणं घनशस्त्रपतत्संघातम् ।।४७|| पार्श्वे समालीनं रामं दृष्ट्वा लक्ष्मणो भणति । एकाकिनी जनकसुतां मुक्त्वा किमागतोऽत्र ॥४८॥ स भणति सिंहनादं तव श्रुत्वाऽऽगत इह । प्रतिचोदितश्च रामो गच्छ सीतासकाशे ॥४९॥ एतान् रिपून् महायशः ! नयाम्यहं नात्रसंदेहः । गच्छ त्वमतित्वरितः कान्तापरिरक्षणं कुरु ॥५०॥ एवं भणितो निवृत्तस्त्वरमाणःप्राप्तस्तमुद्देशम् । न च पश्यति जनकसुतां सहसाऽवमूच्छितो रामः ॥५१॥ पुनरपि च समाश्वस्थो दृष्टि निक्षिपति तत्र तरुगहने । घनप्रेमाकुलितहृदयो भणति ततो राघवो वचनम् ।।५२।। एहयेहीत: सुन्दरि ! वाचा मां देहि मा चिरय । दृष्टाऽसि वृक्षगहने किं परिहासं चिरं करोषि ? ॥५३॥ कान्तावियोगदुःखितस्तामरण्ये राघवो गवेषयन् । पश्यति ततो जटाकिनं कैकायन्तं महीं पतितम् ॥५४॥ १. सीयं-प्रत्य० । २. एगार्गि जणयसुयं-प्रत्य० । ३. दिट्ठि-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214