Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 204
________________ ३७६ पउमचरियं सामच्छिऊण एवं, राम-सुमित्ती य रहवरविलग्गा । समयं विराहिएणं, पायालपुरं चिय पविट्ठा ॥३९॥ सोऊण आगया ते, चन्दणहानन्दणो तओ सुन्दो । निययबलेण समग्गो, तेहि समं जुज्झिउं पत्तो ॥४०॥ परिणिज्जिऊण सुन्दं, चन्दोयरनन्दणेण समसहिया । खरदूसणस्स गेहे, अवट्ठिया राम-सोमित्ती ॥४१॥ तत्थ वि सुरभिसुयन्धे, पासाए राघवो परिवसन्तो । सीयासमागममणो, निमिसं पि धिइं न सो लहड् ॥४२॥ तस्स घरस्साऽऽसन्ने, जिणभवणं उववणस्स मज्झम्मि । तं पविसिऊण रामो, पणमइ पडिमा धिई पत्तो ॥४३॥ निययबलेण समग्गो, सुन्दो जणणिं च गेण्हिउं सिग्धं । लङ्कापुरिं पविट्ठो, पिइ-भाईसोगसंतत्तो ॥४४॥ __ एवं सङ्गा परभवकया होन्ति नेहाणुबद्धा, पच्छा दुक्खं जणियविरहा, देवमाणुस्सभावा। तम्हा नाणं जिणवरमए जाणिऊणं विसुद्धं, धम्मे चित्तं कुणह विमलं सव्वसोक्खाण मूलं ॥४५॥ ॥ इय पउमचरिए सीयाविप्पओगदाहपव्वं पणयालं समत्तं ॥ पर्यालोच्यैवं रामसौमित्री च रथवरविलग्नौ । समकं विराधितेन पातालपुरमेव प्रविष्टौ ॥३९।। श्रुत्वाऽऽगतांस्तेश्चन्द्रनखानन्दनस्ततः सुन्दो । निजबलेन समग्रस्तैः समं योद्धं प्राप्तः ॥४०॥ परिणिजित्य सुन्दं चन्द्रोदरनन्दनेन समसहिताः । खरदूषणस्य गृहे ऽवस्थितौ रामसौमित्री ॥४१॥ तत्रापि सुरभिसुगन्धे प्रासादे राघवः परिवसन् । सीतासमागममना निमेषमपि धृति न स लभते ॥४२।। तस्य गृहस्यासन्ने जिनभवनमुपवनस्य मध्ये । तं प्रविश्य रामः प्रणमति प्रतिमां धृति प्राप्तः ॥४३॥ निजबलेन समग्रः सुन्दो जननीं च गृहीत्वा शीघ्रम् । लकापुरिं प्रविष्टः पितृ-भ्रातृ शोक संतप्तः ॥४४॥ एवं सडगाः परभवयता भवन्ति स्नेहानबद्धाः पश्चाद्दक्खं जनितविरहा देवमनुष्यभावाः । तस्माज्ज्ञानं जिनवरमते ज्ञात्वा विशुद्धं धर्मे चित्तं कुरुत विमलं सर्वसौख्यानां मूलम् ॥४५॥ इति पद्मचरित्रे सीताविप्रयोगदाहपर्वं पञ्चचत्वारिंशत्तमं समाप्तम् ॥ १. पडिम-प्रत्य०। Jain Education Interational For Personal & Private Use Only www.janeibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214