Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 127
________________ दसरहपव्वज्जा -रामनिग्गमण-भरहरज्जविहाणं - ३२ / १२-३६ २९९ सीया-लक्खणसहिओ, न नियत्तो राघवो गओ रण्णं । सोऊण वयणमेयं, भरहो अइदुक्खिओ जाओ ॥ २५ ॥ तो दसरहो वि राया, पुत्तविओए अईवसंविग्गो । ठावेड़ तक्खणं चिय, विसए रज्जहिवं भरहं ॥२६॥ संवेगजणियकरणो, भडाण बावत्तरीए समसहिओ । दिक्खं गओ नरिन्दो, पासे च्चिय भूयसरणस्स ॥२७॥ दशरथप्रव्रज्या तत्थ वि एगविहारी, अणरण्णसुओ तवं पकुव्वन्तो । मणसा दूमियहियओ, पुत्तसिणेहं समुव्वहइ ॥२८॥ अह अन्नया कयाई, धीरो आरुहिय सुहयरं झाणं । चिन्तेइ तो मणेणं, नेहो च्चिय बन्धणं गाढं ॥२९॥ धण-सयण- पुत्त-दारा, जे अन्नभवेसु आसि णेगविहा । ते कत्थ गयाऽणाईसंसारे परिभमन्तस्स ॥३०॥ परिभुक्तं विसय, सुरलोए वरविमाणवसहीसु । नरयाणलदाहा चिय, संपत्ता भोगउम्मि ॥३१॥ अन्नोन्नभक्खणं पुण, तिरिक्खजोणीसु समणुभूयं मे । पुढवि-जल-जलण - मारुय भणिओ य वणस्सईसु चिरं ॥ ३२ ॥ मयत्तणे वि भोगा, भुत्ता संजोय- विप्पओगा य । बहुरोग-सोगमाई, बन्धवनेहाणुरतेणं ॥३३॥ तम्हा पुत्तसिणेहं, एयं छड्डेमि दोसआमूलं । मुणिवरदिट्टेण पुणो, झाणेण मणं विसोहेमि ॥३४॥ विविहं तवं करेन्तो, अहियासेन्तो परीसहे सव्वे । दसरहमुणी महप्पा, विहरइ एगन्तदेसेसु ॥३५॥ पुत्तेसु परविदेसं, गतेसु अवराइया य सोमित्ती । भत्तारे पव्वइए, सोगसमुद्दम्मि पडियाओ ॥३६॥ सीता-लक्ष्मणसहितो न निवृत्तो राधवो गतोऽरण्यम् । श्रुत्वा वचनमेद्भरतोऽतिदुःखितो जातः ॥ २५ ॥ तदा दशरथोऽपि राजा पुत्रवियोगेऽतिवसंविग्नः । स्थापयति तत्क्षणमेव विषये राज्याधिपं भरतम् ॥२६॥ संवेगजनितकरणो भटानां द्वासप्ततिभिः समसहितः । दिक्षां गतो नरेन्द्रः पार्श्व एव भूतशरणस्य ॥२७॥ दशरथ प्रव्रज्या तत्राप्येकविहार्यनरण्यसुतस्तपः प्रकुर्वन् । मनसा दवितहृदयः पुत्र स्नेहं समुद्वहति ॥२८॥ अथान्यदा कदाचिद्धीर आरुह्य शुभतरं ध्यानम् । चिन्तयति तदा मनसा स्नेह एव बन्धनं गाढम् ॥२९॥ धन-स्वजन-पुत्र-दारा येऽन्यभवेष्वासन्ननेकविधाः । ते कुत्रगता अनादिसंसारे परिभ्रमता ॥३०॥ परिभुक्तं विषयसुखं सुरलोके वरविमानवसतिषु । नरकानलदाहा अपि च संप्राप्ता भोगतौ ॥३१॥ अन्योन्यभक्षणं पुनस्तिर्यग्योनिषु समनुभूतं मे । पृथिवी - जल - ज्वलन - मारुतभ्रान्तश्च वनस्पतिषु चिरम् ॥३२॥ मनुष्यत्वेऽपि भोगा भुक्ताः संयोग - विप्रयोगाश्च । बहुरोगशोकादयो बान्धवस्नेहानुरक्तेन ॥३३॥ तस्मात्पुत्रस्नेहमेतत्मुञ्चामि दोषामूलम् । मुनिवरदृष्टेन पुनर्ध्यानेन मनो विशोधयामि ॥३४॥ विविधं तपः कुर्वन्नध्यासन् परिषहान्सर्वान् । दशरथमुनि महात्मा विहरत्येकान्तदेशेषु ॥३५॥ पुत्रेषु परविदेशं गतेष्वपराजिता च सौमित्री । भर्त्तरि प्रव्रजिते शोकसमुद्रे पतिते ॥ ३६ ॥ 1 Jain Education International - For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214