Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३५४
पउमचरियं अह अन्नया कयाई, भणिओ रामेण तत्थ सोमित्ती । मोत्तूण इमं ठाणं, अन्नुद्देसं पगच्छामो ॥१२॥ निसुणिज्जइ कण्णरवा, महाणई तीए अत्थि परएणं । मणुयाण दुग्गम चिय, तरुबहलं दण्डगारण्णं ॥१३॥ तत्थ समुद्दासन्ने, काऊणं आलयं परिवसामो । भणिओ य लक्खणेणं, जहाऽऽणवेसि त्ति एवेयं ॥१४॥ आपुछिऊण रामो, सुरप्पहं निग्गओ गिरिवराओ । समयं चिय सीयाए, पुरओ काऊण सोमित्ती ॥१५॥
रामेण जम्हा भवणोत्तमाणि, जिणिन्दचन्दाण निवेसियाणि । तत्थेव तुङ्गे विमलप्पभाणि, तम्हा जणे रामगिरी पसिद्धो ॥१६॥ ॥ इय पउमचरिए रामगिरिउवक्खाणं नाम चत्तालं पव्वं समत्तं ॥
अथान्यदा कदाचिद्भणितो रामेण तत्र सौमित्रिः । मुक्त्वेदं स्थानमन्योद्देशं प्रगच्छामः ॥१२॥ निःश्रूयते कर्णरवा महानदी तस्या अस्ति परेण । मनुष्याणां दुर्गममेव तरुबहलं दण्डकारण्यम् ॥१३॥ तत्र समुद्रासन्ने कृत्वाऽऽलयं परिवसामः । भणितश्च लक्ष्मणेन यथाऽऽज्ञापयसीत्येवेदम् ॥१४॥ आपृच्छ्य रामः सुरप्रभं निर्गतो गिरिवरात् । समकमेव सीतायाः पुरतः कृत्वा सौमित्रिम् ॥१५॥
रामेण यस्माद्भवनोत्तमानि जिनेन्द्रचन्द्राणां निवेशितानि ।
तत्रैव तुङ्गे विमलप्रभाणि तस्माज्जने रामगिरिः प्रसिद्धः ॥१६॥ ॥इति पद्मचरित्रे रामगिर्युपाख्यानं नाम चत्वारिंशत्तम उद्देशः समाप्तः॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5069ec2b854d2db5400f0d435225feda9fccfb9d029c704bf839f55f76069e4f.jpg)
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214