Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३५८
पउमचरियं वाणारसीए राया, अयलो नामेण आसि विक्खाओ। भज्जा से होइ सिरी, सिरि व्व रूवेण पच्चक्खा ॥४०॥ साहू सुगुत्तिनामो, पारणवेलाए आगओ तीए । पडिलाभिओवविट्ठो, पुत्तत्थं पुच्छिओ भणइ ॥४१॥ सिटुं च मुणिवरेण, दो पुत्ता गब्भसंभवा तुझं । होहिन्ति निच्छएणं, भद्दे ! अइसुन्दरायारा ॥४२॥ अह ते कमेण जाया, दोण्णि वि पुत्ता सिरीए देवीए । सव्वजणनयणकन्ता, ससि-सूरसमप्पभसरीया ॥४३॥ जम्हा सुगुत्तिमुणिणा, आइट्ठा दो वि ते समुप्पन्ना । तम्हा सुगुत्तिनामा, कया य पियरेण तुट्टेणं ॥४४॥ तावन्नो संबन्धो, जाओ गन्धावईए नयरीए । रायपुरोहियतणया, सोमस्स दुवे कुमारवरा ॥४५॥ पढमो होइ सुकेऊ, बीओ पुण अग्गिकेउनामो य । एवं चेव सुकेऊ, कयदारपरिग्गहो जाओ ॥४६॥ अह अन्नया सुकेऊ, सुहकम्मुदएण जायसंवेगो। पव्वइओ खायजसो, अणन्तविरियस्स पासम्मि ॥४७॥ इयरो वि अग्गिकेऊ, भाउविओगम्मि दुक्खिओ सन्तो। वाणारसिं च गन्तुं, अणुवत्तइ तावसं धम्मं ॥४८॥ सुणिऊण भायरं सो, तावसधम्मुज्जयं सिणेहेणं । चलिओ तत्थ सुकेऊ, तस्स य परिबोहणट्ठाए ॥४९॥ दट्टण गमणसज्जं, भणइ सुकेउं गुरू सुणसु एत्तो । सो तावसो विवायं, करिही समयं तुमे दुट्ठो ॥५०॥ अह जण्हवीए तीरे, कन्ना महिलासु तीसु समसहिया । दिवसस्स एगजामे, एही चित्तंसुयनियत्था ॥५१॥ चिन्धेसु एवमाई, नाऊणं तं तुमे भणेज्जासु । जइ अस्थि किंपि नाणं, जाणसु कन्नाए सुह-दुक्खं ॥५२॥ सो तं अजाणमाणो, अन्नाणी तावसो विलक्खो सो । होही परब्भवो से, कन्नाए तुम कहेज्जासु ॥५३॥
वाराणस्यां राजाऽचलो नाम्नासीद्विख्यातः । भार्या तस्य भवति श्रीः श्रीरिव रुपेण प्रत्यक्षा ॥४०॥ साधुः सुगुप्तिनामा पारणकवेलायामागतस्तया। प्रतिलाभितोपविष्टः पुत्रार्थं पृष्टो भणति ॥४१॥ शिष्टं च मुनिवरेण द्वौ पुत्रौ गर्भसम्भवौ तव । भविष्यतो निश्चयेन भद्रे ! अतिसुन्दराकारौ ॥४२॥ अथ तौ क्रमेण जातौ द्वावपि पुत्रौ श्रिया देव्याः । सर्वजननयनकान्तौ शशि-सूर्यसमप्रभाश्रियौ ॥४३॥ यस्मात्सुगुप्तिमुनिनाऽऽदिष्टौ द्वावपि तौ समुत्पन्नौ । तस्मात्सुगुप्तिनामानौ कृतौ च पित्रा तुष्टेन ॥४४॥ तावदन्यः सम्बन्धो जातो गन्धावत्यां नगर्याम् । राजपुरोहिततनयौ सोमस्य द्वौ कुमारवरौ ॥४५॥ प्रथमो भवति सुकेतु द्वितीयः पुनरग्निकेतुनामा च । एवमेव सुकेतुः कृतदारापरिग्रहो जातः ॥४६।। अथान्यदा सुकेतुः शुभकर्मोदयेन जातसंवेगः । प्रव्रजितः ख्यातयशा अनन्तवीर्यस्य पार्श्वे ॥४७॥ इतरोऽप्यग्निकेतु (तृवियोगे दुःखितः सन् । वाराणसी च गत्वानुवर्तते तापसं धर्मम् ॥४८॥ श्रुत्वा भ्रातरं स तापसधर्मोद्यतं स्नेहेन । चलितस्तत्र सुकेतुस्तस्य च प्रतिबोधनार्थे।।४९।। दृष्ट्वा गमनसज्जं भणति सुकेतुं गुरुः श्रुण्वितः । स तापसो विवादं करिष्यति समकं त्वया दुष्टः ॥५०॥ अथ जान्व्यास्तीरे कन्या महिलाभिस्त्रिभिः समसहिता । दिवसस्येकयामे आगमिष्यति चित्रांशुकनेपथ्या ॥५१॥ चि रेवमादिभि ज्ञात्वा तां त्वं भणेः । यद्यस्ति किमपि ज्ञानं जानीहि कन्यायाः सुखदुःखम् ॥५२।। स तामज्ञायमानोऽज्ञानी तापसो विलक्षः सः । भविष्यति परभवस्तस्याः कन्यायास्त्वं कथयेः ॥५३॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fe3d5f4b2d5a9419c41858d63250e506571c746fb81f1e1afb15ca79478fae71.jpg)
Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214