Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३४०
पउमचरियं ऊण य वइसाह, ठाणं सत्तुंदमो मुयइ सत्तिं । दाहिणकरेण सो वि य, गेण्हइ एंती अयत्तेणं ॥३९॥ वामकरण य वीयं, धरेइ कक्खन्तरेण दो अन्ना । सोहइ चउदन्तसमो, सरिसो एरावणो चेव ॥४०॥ संकुद्धाभोगिसमा, संपत्ता पञ्चमा महासत्ती । दसणेहि सा वि गेण्हइ, मासं पिव सीहसरभेणं ॥४१॥ ततो गयणयलत्था, देवा मुञ्चन्ति कुसुमवरवासं । जयसदं कुणमाणा, पहणन्ति य दुन्दुही अन्ने ॥४२॥ भणिओ य लक्खणेणं, अरिदमण ! पडिच्छ सत्तिपहरं मे । सुणिऊण वयणमेयं, भीओ राया सह जणेणं ॥४३॥ तत्तो सा जियपउमा, अवट्ठिया लक्खणस्स पासम्मि । सोहइ सुराहिवस्स व, देवी दिव्वेण रूवेणं ॥४४॥ सुहडाण जणवयस्स य, पुरओ सत्तुंदमस्स कन्नाए । सुन्दररूवावयवो, सयंवरो लक्खणो गहिओ ॥४५॥ भणइ विणओणङ्गो, सोमित्ती नरवई ! खमेज्जासु । जं किंचि वि दुच्चरियं, माम ! तुमं ववसियं अम्हे ॥४६॥ सत्तुदमणो वि एवं, तं खामेऊण महुरवयणेहिं । भणइ य वरकल्लाणं, कुणसु इहं मज्झ धूयाए ॥४७॥ भणइय सोमित्ती, तओ मह जेट्ठो चिट्ठई वरुज्जाणे । सो जाणइ परमत्थं, तं पुच्छसु नरवई गन्तुं ॥४८॥ आरुहिऊण रहवरं, जियपउमा लक्खणेण समसहिया । पउमस्स सन्निगासे, राया य गओ समन्तिजणो ॥४९॥ जियपउमाए समाणं, सोमित्ती रहवराउ ओयरिउं । नमिऊण रामदेवं, सीयासहियं चिय निविट्ठो ॥५०॥ सत्तुदमणो वि राया, परियण-सामन्त-बन्धुजणसहिओ। पउमस्स चलणजुयलं, पणमिय तत्थेव उवविठ्ठो ॥५१॥ रचयित्वा च वैशाखं स्थानं शत्रुदमो मुञ्चति शक्तिम् । दक्षिणकरेण सोऽपि च गृह्णाति आयान्तीमयत्नेन ॥३९॥ वामकरेण च द्वितीयां धारयति कक्षान्तरेण द्वे अन्ये । शोभते चतुर्दन्तसमः सदृश ऐरावण इव ॥४०॥ संक्रुद्धा भोगिसमा संप्राप्ता पञ्चमा महाशक्तिः । दशनैः साऽपि गृह्णाति मांसमिव सिंह-शरभयोः ॥४१॥ ततो गगनतलस्था देवा मुञ्चन्ति कुसुमवरवासम् । जयशब्दं क्रियमाणाः प्रघ्नन्ति च दुन्दुभिरन्ये ॥४२॥ . भणितश्च लक्ष्मणेनारिदमन ! प्रतीच्छ शक्तिप्रहरं मे । श्रुत्वा वचनमेतद्भीतो राजा सहजनेन ॥४३॥ ततः सा जितपद्माऽवस्थिता लक्ष्मणस्य पार्श्वे । शोभते सुराधिपस्येव देवी दिव्येन रुपेण ॥४४॥ सुभटानां जनपदस्य च पुरतः शत्रुदमस्य कन्यया । सुन्दररुपावयवः स्वयंवरो लक्ष्मणो गृहीतः ॥४५॥ भणति विनयावनताङ्गः सौमित्रि नरपते ! क्षमस्व । यत्किञ्चिदपि दुश्चरितं माम् ! तव व्यवसितमस्माभिः ॥४६॥ शत्रुदमनोऽप्येवं तं क्षान्त्वा मधुरवचनैः । भवति च वरकल्याणं कुर्विह मम दुहितुः ॥४७॥ भणति च सौमित्रि स्ततो मम ज्येष्टस्तिष्ठति वरोद्याने । स जानाति परमार्थं तं पृच्छ नरपते ! गत्वा ॥४८॥ आरुह्य रथवरं जितपद्मा लक्ष्मणेन समसहिता । पद्मस्य समीपं राजा च गतः समन्त्रिजनः ॥४९॥ जितपद्मायाः समानं सौमित्री रथवरादवतीर्य । नत्वा रामदेवं सीतासहितमेव निविष्टः ॥५०॥ शत्रुदमनोऽपि राजा गरिजनसामन्तबन्धुजनसहितः । पद्मस्य चरणयुगलं प्रणम्य तत्रैवोपविष्टः ॥५१॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214