Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 169
________________ जियपउमावक्खाणं - ३८/३९-५७ तत्थऽच्छिउं खणेक्कं, परिपुच्छेऊण देहकुसलाई । पउमो सीयाए समं, पवेसिओ राइणा नयरं ॥ ५२ ॥ जणिओ य 'महाणन्दो, नरवड़णा हट्ट तुट्ठमणसेणं । तूरसहस्ससमाहय - नच्चन्तजणेण अइरम्भो ॥५३॥ तत्थऽच्छिऊण कालं, केत्तियमेत्तं पि भोगदुल्ललिया । काऊण संपहारं, गमणेक्कमणा वरकुमारा ॥५४॥ जियपउमा विरहाणल-भीया दट्ठूण भणइ सोमित्ति । आसासिउं पयट्टो, जह वणमाला तहा सा वि ॥५५॥ सीया - लक्खणसहिओ, पउमो नगराउ निग्गओ रतिं । दाऊण अद्धिझं सो, सव्वस्स वि नयरलोयस्स ॥५६॥ परभवसुकएणं ते महासत्तिमन्ता, जइ वि विहरमाणा जन्ति अन्नन्नदेसं । तहवि समणुहोन्ती सोक्ख- सम्माण- दाणं, जणियविमलकित्ती राम- सोमित्तिपुत्ता ॥५७॥ ॥ इय पउमचरिए जियपउमावक्खाणं नाम अट्ठतीसइमं पव्वं समत्तं ॥ तत्रासित्वाक्षणमेकं परिपृच्छ्य देहकुशलादीन् । पद्मः सीतायाः समं प्रवेशितो राज्ञा नगरम् ॥५२॥ जनितश्च महानन्दो नरपतिना हृष्टतुष्टमनसा । तूर्यसहस्रसमाहतनृत्यज्जनेनातिरम्यः ॥५३॥ तत्रासित्वा कालं केचिन्मात्रमपि भोगदुर्ललितौ । कृत्वा सम्प्रहारं गमनैकमनसौ वरकुमारौ ॥५४॥ जितपद्मां विरहानलभीतां दृष्ट्वा भणति सौमित्रिः । आश्वसितुं प्रवृत्तो यथा वनमाला तथा साऽपि ॥५५॥ सीता - लक्ष्मणसहितः पद्मो नगरान्निर्गतो रात्रिम् । दत्वाऽधृतिं स सर्वस्यापि नगरलोकस्य ॥५६॥ परभवसुकृतेन तौ महाशक्तिमन्तौ यद्यपि विहरन्तौ यातोऽन्योन्यदेशम् । तथापि समनुभवतः सुखसन्मानदानं जनितविमलकीर्ती राम - सोमित्रिपुत्रौ ॥५७॥ ॥ इति पद्मचरित्रे जितपद्मोपाख्यानं नामाष्टात्रिंशत्तम उद्देशः समाप्तः ॥ १. महाविवाहः । २. दाऊणं अधिइं प्रत्य० । Jain Education International ३४१ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214