Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३४९
देसभूसण-कुलभूसणवक्खाणं-३९/७७-१०१ चिरकालस्स कयाई, घेत्तूण उवज्झओ कुमारवरे।खेमंकरस्स पासे, गओ य संपूइओ तेणं ॥१०॥ वायायणभवणत्थं, कन्नं दट्टण दो वि रायसुया । हियएण अहिलसन्ता, अणिमिसनयणा पलोयन्ति ॥११॥ अम्हे किर महिलत्थे, चिन्तासमणन्तरं गया कन्ना । ताएण समाणीया, सा एसा नत्थि संदेहो ॥१२॥ ताव य वन्दीण तहिं, घुटुं खेमंकरो जयउ राया। विमलादेवीए समं, जस्सेए सुन्दरा पुत्ता ॥१३॥ वायायणम्मि लीणा, सुचिरं कमलुस्सवा वि वरकन्ना । जयउ इमा गुणनिलया, जीसे एक्कोयरा सूरा ॥१४॥ तं सुणिऊण कुमारा, सई वन्दिस्स सोयरा बहिणी । जाणन्ति तओ दोण्णि वि, संवेगपरायणा जाया ॥१५॥ धिद्धी अहो ! अकज्जं, सव्वं मोहस्स विलसियं एयं । जं सोयरा वि बहिणी, अहिलसिया मयणमूढेणं ॥१६॥ परिचिन्तिऊण एयं, दोण्णि वि संजायतिव्वसंवेगा। सोगाउरं च जणणिं, पियरं मोत्तूण पव्वइया ॥१७॥ खेमंकरो वि राया, पुत्तविओगेण वज्जियारम्भो । संजम-तव-नियमरओ, मरिउं गरुडाहिवो जाओ ॥१८॥ आसणकम्पेण तओ, उवसग्गं सुमरिऊण पुत्ताणं । एत्थाऽऽगओ महप्पा, हवइ महालोयणो एसो ॥१९॥ जो वि य अणुद्धरो सो, सङ्घघेत्तूण कोमुई नयरिं। पत्तो सुसङ्घसहिओ, जत्थ य रायासुहाधारो ॥१००॥ कन्ता से हवइ रई, बीया अवरुद्धिया मयणवेगा । मुणिवरदत्तसयासे, सम्मत्तपरायणा जाया ॥१०१॥
चिरकाले कदाचिद् गृहीत्वोपाध्यायः कुमारवरौ । क्षेमंकरस्य पार्श्वे गतश्च संपूजितस्तेन ॥१०॥ वातायनभवनस्थां कन्यां दृष्टवा द्वावपि राजसुतौ । हृदयेनाभिलषन्तावनिमिषनयनौ प्रलोकेते ॥११॥ आवयोः किल महिलार्थे चिन्तासमनन्तरं गता कन्या । तातेन समानीता सैषा नास्ति संदेहः ॥१२॥ तावच्च बन्दिनातत्र धृष्ट क्षेमंकरो जयतु राजा। विमलादेव्या समं यस्येतौ सुन्दरौ पुत्रौ ॥९३॥ वातायने लीना सुचिरं कमलोत्सवाऽपि वरकन्या । जयत्विमा गुणनिलया यस्या एकोदरौ शूरौ ॥९४॥ तच्छ्रुत्वा कुमारौ शब्दं बन्दिनः सोदरां भगिनीम् । जानीतस्ततो द्वावपि संवेगपरायणौ जातौ ॥९५॥ धिग्धिगहो ? अकार्यं सर्वं मोहस्य विलसितमेतद् । यत्सोदराऽपि भगिन्यभिलषिता मदनमूढेन ॥१६॥ परिचिन्त्यैतद्वावपि संजाततीव्रसंवेगौ । शोकातुरं च जननीं पितरं मुक्त्वा प्रव्रजितौ ॥९७॥ क्षेमंकरोऽपि राजा पुत्रवियोगेन वर्जितारम्भः । संयमतपोनियमरतो मृत्वा गरुडाधिपो जातः ॥१८॥ आसनकम्पेन तत उपसर्गं स्मृत्वा पुत्रयोः । अत्राऽऽगतो महात्मा भवति महालोचन एषः ॥१९॥ योऽपि चानुद्धरः स सचं गृहीत्वा कौमुदी नगरीम् । प्राप्तः सुसङ्घसहितो यत्र च राजा शुभाधारः ॥१००॥ कान्ता तस्य भवति रति द्वितीयाऽवरुद्धिका मदनवेगा। मुनिवरदत्तसकाशे सम्यक्त्वपरायणा जाता ॥१०१॥
१. कोमुई-प्रत्य।
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3c82efe6523c8c829a7b04b06763c88905a17f4f1dca680b07ef2145fba060a7.jpg)
Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214