________________
जियपउमावक्खाणं - ३८/३९-५७
तत्थऽच्छिउं खणेक्कं, परिपुच्छेऊण देहकुसलाई । पउमो सीयाए समं, पवेसिओ राइणा नयरं ॥ ५२ ॥ जणिओ य 'महाणन्दो, नरवड़णा हट्ट तुट्ठमणसेणं । तूरसहस्ससमाहय - नच्चन्तजणेण अइरम्भो ॥५३॥ तत्थऽच्छिऊण कालं, केत्तियमेत्तं पि भोगदुल्ललिया । काऊण संपहारं, गमणेक्कमणा वरकुमारा ॥५४॥ जियपउमा विरहाणल-भीया दट्ठूण भणइ सोमित्ति । आसासिउं पयट्टो, जह वणमाला तहा सा वि ॥५५॥ सीया - लक्खणसहिओ, पउमो नगराउ निग्गओ रतिं । दाऊण अद्धिझं सो, सव्वस्स वि नयरलोयस्स ॥५६॥ परभवसुकएणं ते महासत्तिमन्ता, जइ वि विहरमाणा जन्ति अन्नन्नदेसं । तहवि समणुहोन्ती सोक्ख- सम्माण- दाणं, जणियविमलकित्ती राम- सोमित्तिपुत्ता ॥५७॥ ॥ इय पउमचरिए जियपउमावक्खाणं नाम अट्ठतीसइमं पव्वं समत्तं ॥
तत्रासित्वाक्षणमेकं परिपृच्छ्य देहकुशलादीन् । पद्मः सीतायाः समं प्रवेशितो राज्ञा नगरम् ॥५२॥ जनितश्च महानन्दो नरपतिना हृष्टतुष्टमनसा । तूर्यसहस्रसमाहतनृत्यज्जनेनातिरम्यः ॥५३॥ तत्रासित्वा कालं केचिन्मात्रमपि भोगदुर्ललितौ । कृत्वा सम्प्रहारं गमनैकमनसौ वरकुमारौ ॥५४॥ जितपद्मां विरहानलभीतां दृष्ट्वा भणति सौमित्रिः । आश्वसितुं प्रवृत्तो यथा वनमाला तथा साऽपि ॥५५॥ सीता - लक्ष्मणसहितः पद्मो नगरान्निर्गतो रात्रिम् । दत्वाऽधृतिं स सर्वस्यापि नगरलोकस्य ॥५६॥ परभवसुकृतेन तौ महाशक्तिमन्तौ यद्यपि विहरन्तौ यातोऽन्योन्यदेशम् । तथापि समनुभवतः सुखसन्मानदानं जनितविमलकीर्ती राम - सोमित्रिपुत्रौ ॥५७॥
॥ इति पद्मचरित्रे जितपद्मोपाख्यानं नामाष्टात्रिंशत्तम उद्देशः समाप्तः ॥
१. महाविवाहः । २. दाऊणं अधिइं प्रत्य० ।
Jain Education International
३४१
For Personal & Private Use Only
www.jainelibrary.org