Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 166
________________ ३३८ पउमचरियं माणुसजम्मस्स फलं, धीर ! तुमे पावियं निरवसेसं । तं खमसु मज्झ सुपुरिस !, जं दुच्चरियं कयं किंचि ॥१२॥ तं पणमिऊण समणं, भरहो पडियागओ पसंसन्तो । पविस निययनयरिं, पुरजणअभिणन्दिओ मुइओ ॥१३॥ सो विजयसुन्दरीए, सहिओ रज्जं महागुणं भरहो । भुञ्जइ सुरो व्व सग्गे, पणमियसामन्तपावीढो ॥१४॥ गमिऊण किंचि कालं, विजयपुरे महिहरं भणइ रामो । हियइच्छियं पएसं, अवस्स अम्हेहि गन्तव्वं ॥१५॥ सोऊण गमणसज्जे, वणमाला लक्खणं भणइ मुद्धा । पूरेहि मज्झ सुपुरिस !, मणोरहा जे कया पुव्वं ॥१६॥ लच्छीहरो पवुत्तो, मा हु विसायस्स देहि अत्ताणं । काऊण अहिट्ठाणं, जाव अहं पडिनियत्तामि ॥१७॥ सम्मत्तवज्जियाणं, जा हवइ गई नराण ससिवयणे!। तमहं वच्चेज्ज पिए !, जइ ! नाऽऽगच्छामि तुह पासं ॥१८॥ अम्हेहि रक्खियव्वं, वयणं तायस्स निच्छियमणेहिं । नवरं पुण गन्तूणं, तत्थ अवस्सं नियत्ते हं ॥१९॥ सो एवमाइएहिं, वयणसहस्सेहि तत्थ वणमालं । संथावेऊण गओ, सोमित्ती राघवसमीवं ॥२०॥ तत्तो ते सुत्तजणे, सीयाए समं विणिग्गया सणियं । अडविपहेण पयट्टा, भुञ्जन्ता तरुवरफलाइं ॥२१॥ तं वोलिऊण रण्णं, त्ता विसयस्स मज्झयारेऽत्थ । खेमञ्जलीपुरंते, तत्थुज्जाणे सुहनिविट्ठा ॥२२॥ तं लक्खणमुवणीयं, आहारं भुञ्जिउंजहिच्छाए । समयं जणयसुयाए, चिट्ठइ य हलाउहो गामे ॥२३॥ अह लक्खणो अणुज्जं, मग्गेऊणं सहोयरं एत्तो । वरभवणसमाइण्णं, पविसइ खेमञ्जलीनयरं ॥२४॥ तत्थ सभावुल्लवियं, नस्स्स सुणिऊण लक्खणो वयणं । को सहइ सत्तिपहरं, नरिन्दमुक्कं महिलियत्थे ? ॥२५॥ मनुष्यजन्मफलं धीर ! त्वया प्राप्तं निरवशेषम् । तं क्षमस्व मम सत्पुरुष ! यद्दश्चरितं कृतं किंचित् ॥१२॥ तं प्रणम्य श्रमणं भरतः प्रत्यागतः प्रशंसनम् । प्रविशति निजनगरि पुरजनाभिनन्दितो मुदितः ॥१३॥ स विजयसुन्दर्या सहितो राज्यं महागुणं भरतः । भुनक्ति सुर इव स्वर्गे प्रणतसामन्तपादपीठः ॥१४॥ गमयित्वा किञ्चित्कालं विजयपुरे महीधरं भणति रामः । हृदयेच्छितं प्रदेशमवश्यमस्माभिर्गन्तव्यम् ॥१५॥ श्रुत्वा गमनसज्जान्वनमाला लक्ष्मणं भणति मुग्धा । पूरय मम सत्पुरुष ! मनोरथान्यान् कृतान् पूर्वम् ।।१६।। लक्ष्मीधरः प्रोक्तो मा खलु विषादस्य देह्यात्मानम् । कृत्वाधिष्ठानं यावदहं प्रतिनिवर्ते ॥१७॥ सम्यक्त्ववर्जितानां या भवति गति नराणां शशिवदने ! । तामहं व्रजेयं प्रिये ! यदि नाऽऽगच्छामि तव पार्श्वम् ॥१८॥ अस्माभी रक्षितव्यं वचनं तातस्य निश्चितमनोभिः । नवरं पुनर्गत्वा तत्रावश्यं निवर्तेऽहम् ॥१९॥ स एवमादिभिर्वचनसहसैस्तत्र वनमालाम् । संस्थाप्य गतः सौमित्री राघवसमीपम् ॥२०॥ ततस्तौ सुप्तजने सीतायाः समं विनिर्गतौ शनैः । अटवीपथेन प्रवृत्तौ भुजानौ तरुवरफलानि ।।२१।। तद्व्युत्क्रम्यऽरण्यं प्राप्ता विषयस्य मध्येऽत्र । क्षेमाजलिपुरं ते तत्रोद्याने सुखनिविष्टाः ॥२२॥ तं लक्ष्मणोपनीतमाहारं भुक्त्वा यथेच्छया । समकं जनकसुतायास्तिष्ठति च हलायुधो ग्रामे ॥२३॥ अथ लक्ष्मणोऽनुज्ञां मार्गयित्वा सहोदरमितः । वरभवनसमाकीर्ण प्रविशति क्षेमाञ्जलिनगरम् ॥२४॥ तत्र स्वभावोल्लपितं नरस्य श्रुत्वा लक्ष्मणो वचनम् । कः सहते शक्तिप्रहारं नरेन्द्रमुक्तं महिलार्थे ? ॥२५।। Jain Education Interational For Personal & Private Use Only www.janeibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214