Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 165
________________ ३८. जियपउमावक्खाणं ३ अह एत्तो विजयरहो, 'रइमाला नाम अत्तणो 'बहिणी । सुरवहुसमाणरूवा, देइ च्चिय लच्छिनिलयस्स ॥१॥ तं इच्छिऊण कंता, विणिग्गया दो वि सीयसंजुत्ता । संपत्ता विजयपुरं, चिट्ठन्ति तहिं जहिच्छाए ॥२॥ अइविरियं पचड़यं, सोऊणं नट्टियानिमित्तं च । सत्तुग्घयं हसन्तं, भरहो वारेइ मइकुसलो ॥३॥ धन्नो सो अइविरिओ, मा हससु कुमार ! मूढभावेणं । मोत्तूण विसयसुक्खं, जो जिणदिक्खं समणुपत्तो ॥ ४ ॥ जव च्चिय एस कहा, वट्टइ तावाऽऽगओ सह बलेणं । पविसइ नरिन्दभवणं, विजयरहो पेच्छई भरहं ॥ ५ ॥ काऊण सिरपणामं, उवविट्ठो तस्स पायमूलम्मि । सम्माणलद्धपसरो, विजयरहो पत्थिवं भणइ ॥६॥ रइमालाए कणिट्ठा, नामेणं विजयसुन्दरी कन्ना । सा तुज्झ मए दिन्ना, कुणसु अविग्घेण कल्लाणं ॥७॥ तीए पाणिग्गहण, भरहो काऊण परमरिद्धीए । अइविरियस्स सयासं, वच्चइ तुरएस वेगेणं ॥८॥ संपत्तो नरवसभो, पेच्छइ गिरिकन्दरे समणसीहं । समसत्तु बन्धुहिययं, समसुह- दुक्खं भयविमुक्कं ॥ ९ ॥ पाएसु तस्स पडिओ, भरहो सामन्त - जणवयसमेओ । थोवन्तरे निविट्ठो, तस्स गुणुक्त्तिणं कुणइ ॥१०॥ नाह ! तुमं अइविरिओ, एक्को च्चिय एत्थ तिहुयणे सयले । जो निययरायरिद्धि, अवहत्थेऊण पव्वइओ ॥११॥ ३८. जितपद्माख्यानम् अथेतो विजयरथो रतिमालां नामात्मनो भगिनीम् । सुरवधुसमानरूपां ददात्येव लक्ष्मीनिलायाय ॥१॥ तामिष्ट्वा कान्तां विनिर्गतौ द्वावपि सीतासंयुक्तौ । संप्राप्तौ विजयपुरं तिष्ठतस्तत्र यथेच्छया ॥२॥ अतिवीर्यं प्रव्रजितं श्रुत्वा नर्तिका निमित्तं च । शत्रुघ्नं हसन्तं भरतो वारयति मतिकुशलः ॥३॥ धन्यः सोऽतिवीर्यो मा हस कुमार ! मूढभावेन । मुक्त्वा विषयसुखं यो जिनदीक्षां समनुप्राप्तः ||४|| यावदेवैषा कथा वर्तते तावदागतः सह बलेन । प्रविशति नरेन्द्रभवनं विजयरथः पश्यति भरतम् ॥५॥ कृत्वा शिरः प्रणाममुपविष्टस्तस्य पादमूले । सन्मानलब्धप्रसरो विजयरथः पार्थिवं भणति ॥६॥ रतिमालया कनिष्ठा नाम्ना विजयसुन्दरीकन्या । सा तुभ्यं मया दत्ता कुर्वविघ्नेन कल्याणम् ॥७॥ तस्याः पाणिग्रहणं भरतः कृत्वा परमर्द्धया । अतिवीर्यस्य सकाशं गच्छति तुरगै र्वेगेन ॥८॥ संप्राप्तो नरवृषभः पश्यति गिरिकन्दरायां श्रमणसिंहम् । समशत्रुबन्धुहृदयं समसुखदुःखं भयविमुक्तम् ॥९॥ पादयोस्तस्य पतितो भरतः सामन्तजनपदसमेतः । स्तोकान्तरे निविष्टस्तस्य गुणकीर्तनं करोति ॥१०॥ नाथ ! त्वमतिवीर्य एकैवात्र त्रिभुवने सकले । यो निजराजर्द्धिमपहस्त्य प्रव्रजितः ॥ ११॥ १. इमालं - प्रत्य० । २. बहिणि प्रत्य० । ३. रूवं प्रत्य० । पउम भा-२/१९ Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214