Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
अइवोरियनिक्खमणपव्वं -३७/३८-६३
३३५ परिभमइ जत्थ जत्थ य, नच्चन्ती नट्टिया मणभिरामा । कुणइ जणो एगमणो, दिट्टि तत्थेव तत्थेव ॥५१॥ गायइ उसभाईणं, जिणाण चरियाई तिण्णसङ्गाणं । परिओसिओ य लोगो, सव्वो वि य नरवईण समं ॥५२॥ तो नट्टिया पवुत्ता, अइविरिय किं तुमे समाढत्तं । भरहेण सह विरोहो, अकित्तिकरणो य लोगम्मि ? ॥५३॥ एवं गए वि विणयं, भरहस्स तुमं करेहि गन्तूणं । भिच्चत्तणं च ववससु, जइ इच्छसि अत्तणो जीयं ॥५४॥ सुणिऊण नट्टियाए, इमाणि वयणाणि नरवई रुट्ठो।खुहिया य सुहडपुरिसा, वेला इव लवणतोयस्स ॥५५॥ जाव च्चिय अइविरिओ, आयड्डइ असिवरं वहत्थाए । तो नट्टियाए गहिओ, खग्गं हरिऊण केसेसु ॥५६॥ नीलुप्पलसंकासं, खग्गं सा नट्टिया समुग्गिरिठं । जंपइ जो मह पुरओ, ठाई सो होइ हन्तव्वो ॥५७॥ सो नट्टियाएँ भणिओ, जइ पणमसि भरहसामियं गन्तुं । तो होही जीयं ते, न पुणो अन्नेण भेएणं ॥५८॥ हाहाकारमुहरवो, लोगो भयविहलवेविरसरीरो । भणइ महच्छेरमिणं, चारणकन्नाए ववहरियं ॥५९॥ तो करिवरं विलग्गो, अइविरियं गेण्हिउं पउमणाहो । गन्तूण चेइयहरं, तत्थोइण्णो कुणइ पूयं ॥६०॥ सीयाए समं रामो, थोऊण जिणं विसुद्धभावेणं । वरधम्मं आयरियं, पणमइ य पुणो पयत्तेणं ॥६१॥ तं लक्खणकरगहियं, अइविरियं पेच्छिऊण जणयसुया । भणइ य मेल्लेहि लहुं, एस ठिई होइ सुहडाणं ॥२॥
जे सव्वभूयसरणा, साहू तव-नियम-संजमाभिरया।
ताण वि खला खलायइ, का सण्णा पत्थिवजणेणं? ॥६३॥ परिभ्रमति यत्र यत्र च नृत्यन्ती नर्तिका मनोभिरामा । करोति जन एकाग्रमना दृष्टि तत्रैव तत्रैव ॥५१॥ गायति ऋषभादीनां जिनानां चरित्राणि तीर्णसङ्गानाम् । परितोषितश्च लोकः सर्वोऽपि च नरपतिना समम् ॥५२॥ तदा नर्तिका प्रोक्ताऽतिवीर्य किं त्वया समारब्धम् । भरतेन सह विरोधोऽकीर्तिकरणश्च लोके ? ॥५३।। एवं गतेऽपि विनयं भरतस्य त्वं कुरु गत्वा । भृत्त्यत्वं च व्यवसय यदीच्छस्यात्मनो जीवितम् ॥५४॥ श्रुत्वा नर्तिकाया इमानि वचनानि नरपती रुष्टः । क्षुब्धाश्च सुभटपुरुषा वेला इव लवणतोयस्य ॥५५।। याददेवातिवीर्य आकर्षत्यसिवरं वधार्थे । तदा नर्तिकया गृहीतः खड्गं हत्वा केशैः ॥५६॥ नीलोत्पलसंकाशं खड्गं सा नर्तिका समुद्गीर्य । जल्पति यो मम पुरतः स्थास्यति स भवति हन्तव्यः ॥५७॥ स नर्तिकया भणितो यदि प्रणमसि भवतस्वामिनं गत्वा । तदाभविष्यति जीवितम् ते न पुनरन्येन भेदेन ॥५८॥ हाहाकारमुखरवो लोको भयविह्वलवेपितशरीरः । भणति महाश्चर्यमिदं चारणकन्यया व्यवहृतम् ।।५९॥ ततः करिवरं विलग्नोऽतिवीर्यं गृहीत्वा पद्मनाभः । गत्वा चैत्यगृहं तत्रावर्तीर्णः करोति पूजाम् ॥६०॥ सीतायाः समं रामः स्तुत्वा जिनं विशुद्धभावेन । वरधर्ममाचरितं प्रणमति च पुनः प्रयत्नेन ॥६१॥ तं लक्ष्मणकरगृहीतमतिवीर्यं प्रेक्ष्य जनकसुता । भणति च मुञ्च लब्ध्वेषा स्थिति र्भवति सुभटानाम् ॥६२।। ये सर्वभूतशरणा: साधवस्तपोनियमसंयमाभिरताः । तेषामपि खलः खलायति का संज्ञा पार्थिवजनेन ? ॥६३।।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7d275768963a1b89f8d197ab2cf0eb906a3dcbbd5a8b72be8e23719a56171eb5.jpg)
Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214