________________
३३८
पउमचरियं माणुसजम्मस्स फलं, धीर ! तुमे पावियं निरवसेसं । तं खमसु मज्झ सुपुरिस !, जं दुच्चरियं कयं किंचि ॥१२॥ तं पणमिऊण समणं, भरहो पडियागओ पसंसन्तो । पविस निययनयरिं, पुरजणअभिणन्दिओ मुइओ ॥१३॥ सो विजयसुन्दरीए, सहिओ रज्जं महागुणं भरहो । भुञ्जइ सुरो व्व सग्गे, पणमियसामन्तपावीढो ॥१४॥ गमिऊण किंचि कालं, विजयपुरे महिहरं भणइ रामो । हियइच्छियं पएसं, अवस्स अम्हेहि गन्तव्वं ॥१५॥ सोऊण गमणसज्जे, वणमाला लक्खणं भणइ मुद्धा । पूरेहि मज्झ सुपुरिस !, मणोरहा जे कया पुव्वं ॥१६॥ लच्छीहरो पवुत्तो, मा हु विसायस्स देहि अत्ताणं । काऊण अहिट्ठाणं, जाव अहं पडिनियत्तामि ॥१७॥ सम्मत्तवज्जियाणं, जा हवइ गई नराण ससिवयणे!। तमहं वच्चेज्ज पिए !, जइ ! नाऽऽगच्छामि तुह पासं ॥१८॥ अम्हेहि रक्खियव्वं, वयणं तायस्स निच्छियमणेहिं । नवरं पुण गन्तूणं, तत्थ अवस्सं नियत्ते हं ॥१९॥ सो एवमाइएहिं, वयणसहस्सेहि तत्थ वणमालं । संथावेऊण गओ, सोमित्ती राघवसमीवं ॥२०॥ तत्तो ते सुत्तजणे, सीयाए समं विणिग्गया सणियं । अडविपहेण पयट्टा, भुञ्जन्ता तरुवरफलाइं ॥२१॥ तं वोलिऊण रण्णं, त्ता विसयस्स मज्झयारेऽत्थ । खेमञ्जलीपुरंते, तत्थुज्जाणे सुहनिविट्ठा ॥२२॥ तं लक्खणमुवणीयं, आहारं भुञ्जिउंजहिच्छाए । समयं जणयसुयाए, चिट्ठइ य हलाउहो गामे ॥२३॥ अह लक्खणो अणुज्जं, मग्गेऊणं सहोयरं एत्तो । वरभवणसमाइण्णं, पविसइ खेमञ्जलीनयरं ॥२४॥ तत्थ सभावुल्लवियं, नस्स्स सुणिऊण लक्खणो वयणं । को सहइ सत्तिपहरं, नरिन्दमुक्कं महिलियत्थे ? ॥२५॥
मनुष्यजन्मफलं धीर ! त्वया प्राप्तं निरवशेषम् । तं क्षमस्व मम सत्पुरुष ! यद्दश्चरितं कृतं किंचित् ॥१२॥ तं प्रणम्य श्रमणं भरतः प्रत्यागतः प्रशंसनम् । प्रविशति निजनगरि पुरजनाभिनन्दितो मुदितः ॥१३॥ स विजयसुन्दर्या सहितो राज्यं महागुणं भरतः । भुनक्ति सुर इव स्वर्गे प्रणतसामन्तपादपीठः ॥१४॥ गमयित्वा किञ्चित्कालं विजयपुरे महीधरं भणति रामः । हृदयेच्छितं प्रदेशमवश्यमस्माभिर्गन्तव्यम् ॥१५॥ श्रुत्वा गमनसज्जान्वनमाला लक्ष्मणं भणति मुग्धा । पूरय मम सत्पुरुष ! मनोरथान्यान् कृतान् पूर्वम् ।।१६।। लक्ष्मीधरः प्रोक्तो मा खलु विषादस्य देह्यात्मानम् । कृत्वाधिष्ठानं यावदहं प्रतिनिवर्ते ॥१७॥ सम्यक्त्ववर्जितानां या भवति गति नराणां शशिवदने ! । तामहं व्रजेयं प्रिये ! यदि नाऽऽगच्छामि तव पार्श्वम् ॥१८॥ अस्माभी रक्षितव्यं वचनं तातस्य निश्चितमनोभिः । नवरं पुनर्गत्वा तत्रावश्यं निवर्तेऽहम् ॥१९॥ स एवमादिभिर्वचनसहसैस्तत्र वनमालाम् । संस्थाप्य गतः सौमित्री राघवसमीपम् ॥२०॥ ततस्तौ सुप्तजने सीतायाः समं विनिर्गतौ शनैः । अटवीपथेन प्रवृत्तौ भुजानौ तरुवरफलानि ।।२१।। तद्व्युत्क्रम्यऽरण्यं प्राप्ता विषयस्य मध्येऽत्र । क्षेमाजलिपुरं ते तत्रोद्याने सुखनिविष्टाः ॥२२॥ तं लक्ष्मणोपनीतमाहारं भुक्त्वा यथेच्छया । समकं जनकसुतायास्तिष्ठति च हलायुधो ग्रामे ॥२३॥ अथ लक्ष्मणोऽनुज्ञां मार्गयित्वा सहोदरमितः । वरभवनसमाकीर्ण प्रविशति क्षेमाञ्जलिनगरम् ॥२४॥ तत्र स्वभावोल्लपितं नरस्य श्रुत्वा लक्ष्मणो वचनम् । कः सहते शक्तिप्रहारं नरेन्द्रमुक्तं महिलार्थे ? ॥२५।।
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org