Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३०४
पउमचरियं मणसा होइ चउत्थं, छट्ठफलं उट्ठियस्स संभवइ । गमणस्स उ आरम्भे, हवइ फलं अट्ठमोवासे ॥८९॥ गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि । मज्झे पक्खोवासं, मासोवासं तु दिद्वेणं ॥१०॥ संपत्तो जिणभवणं, लहई यछम्मासियं फलं पुरिसो । संवच्छरियं तु फलं दारुद्देसे ठिओ लहइ ॥११॥ पयक्खिण्णे लहइ य, वरिससयफलं जिणे तओ दिटे। पावइ वरिससहस्सं, अणन्तपुण्णं जिणथुईए ॥१२॥ जिणवन्दणभत्तीए, न हु अन्नो अस्थि उत्तमो धम्मो । तम्हा करेहि भत्ती, भरह ! तुमं जिणवरेन्दाणं ॥९३॥ पच्छा निग्गन्थरिसी, भविऊण सिवं पि जाहिसि कयत्थो । भरहो मुणिस्स पासे, सायारं गेण्हई धम्मं ॥९४॥ दरिसणविसुद्धभावो, साहुपयाणुज्जओ विणीओ य । जुवइसयद्धेण समं, करेइ रज्जं गुणविसालं ॥१५॥ एवंविहे वि रज्जे, नियएण उवेइ भोगमणुबन्धं । चिन्तेइ तग्गयमणो, कइया दिक्खं पवज्जे हं ? ॥१६॥
एवं तु राया भरहो विणीओ, जिणिन्दनिग्गन्थकहाभिसत्तो।
सकम्मविद्धंसणहेउभूयं, करेइ चित्तं विमलं विसुद्धं ॥१७॥ ॥ इय पउमचरिए दसरहपव्वज्जारामनिग्गमणभरहरज्जविहाणो नाम बत्तीसइमो उद्देसओ समत्तो ॥
मनसा भवति चतुर्थं षष्टफलमुत्थितस्य संभवति । गमनस्य त्वारम्भे भवति फलमष्टमोपवासम् ॥८९।। गमने दशमं तु भवेत्तथैव द्वादशं गते किंचित् । मध्ये पक्षोपवासं मासोपवासं तु दृष्टेन ॥१०॥ संप्राप्तो जिनभवनं लभते च षण्मासिकं फलं परुषः । सांवत्सरिकं त फलं दारोद्देशे स्थितो लभते ॥९॥ प्रदक्षिणायां लभते च वर्षशतफलं जिने ततो दृष्टे । प्राप्नोति वर्षसहस्रमनन्तपुण्यं जिनस्तुत्या ॥१२॥ जिनवन्दनभक्त्या न खल्वन्याऽस्त्युत्तमो धर्मः । तस्मात्कुरु भक्तिं भरत ! त्वं जिनवरेन्द्राणाम् ॥१३॥ पश्चान्निग्रन्थर्षि भूत्वा शिवमपि यास्यसि कृतार्थः । भरतो मुनेः पार्श्वे साकारं गृह्णाति धर्मम् ॥१४॥ दर्शनविशुद्धभावः साधुप्रदानोद्यतो विनीतश्च । युवतिशतार्द्धन समं करोति राज्यं गुणविशालम् ॥९५।। एवं विधेऽपि राज्ये निजकेनोपैति भोगमनुबन्धम् । चिन्तयति तद्गतमनाः कदा दिक्षां प्रव्रजाम्यहम् ॥९६।।
एवं तु राजा भरतो विनीतो जिनेन्द्रनिर्ग्रन्थकथाभिसक्तः ।
स्वकर्मविध्वंसनहेतुभूतं करोति चित्तं विमलं विशुद्धम् ॥९७।। ॥इति पद्मचरित्रे दशरथप्रव्रज्या रामनिर्गमनभरतराज्यविधानो नाम द्वात्रिंशत्तम उद्देशः समाप्तः ॥
१. भत्ति-प्रत्य०।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2759a102b5cdf217cae860d5bf4f88ecdd3e1ecadac79ac0d2ea46c0bc12f1fe.jpg)
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214