Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 142
________________ ३१४ पउमचरियं सो ताण रुयन्तीणं, नीओ सीहोयरो गुरुसमीवं । कहिओ य लक्खणेणं, एस पहू ! वज्जकण्णरिऊ ॥१२२॥ सीहोयरो पणाम, काऊणं भणइ पउमणाहं सो । न य हं जाणामि फुडं, को सि तुमं देव ! एत्थाऽऽओ? ॥१२३॥ जंआणवेसि सामिय ! सव्वं पि करेमि तुज्झ भिच्चो हं। भणिओ य कुणसु-संधि, समयं चिय वज्जकण्णेणं ॥१२४॥ ताव च्चिय आहूओ, हिएण पुरिसेण दसउराहिवई । सिग्धं च समणुपत्तो, पयाहिणं कुणइ जिणभवणे ॥१२५॥ चन्दप्पहस्स पडिमं, थोऊणं राघवं सुहासीणं । संभासेइ पहट्ठो, सीयं च ससंभमसिणेहं ॥१२६॥ देहाइकुसलपुव्वं, परिपुच्छेऊण तत्थ उवविट्ठो । कुसलेण भद्द ! तुझं, अम्ह वि कुसलं भणइ रामो ॥१२७॥ वट्टइ जावुल्लावो, समागओ ताव विज्जुयङ्गो वि । पउमं सीयाए समं, पणमिय तत्थेव उवविट्ठो ॥१२८॥ रामेण वज्जयण्णो, भणिओ साहु त्ति जिणमए दिट्ठी । गिरिरायचूलिया इव, न कम्पिया कुसुइवातेणं ॥१२९॥ नमिऊण जिणवरिन्दं, भवोहमहणं तिलोगपरिमहियं । कह अन्नो पणमिज्जइ, इमेण वरउत्तिमङ्गेणं? ॥१३०॥ तो भणइ वज्जकण्णो, अवसीयन्तस्स वसणपडियस्स । पुण्णेहि मज्झ सुपुरिस ! जाओ च्चिय बन्धवो तुहयं ॥१३१॥ भणिओ य वज्जयण्णो, रामकणिद्वेण जं तुमे इटुं । तं अज्ज भणसु सिग्धं, सव्वं संपाडइस्सामि ॥१३२॥ तो भणइ तणाईण वि, पीडं नेच्छामि सव्वजीवाणं । मह वयणेण महाजस ! मुञ्जसु सीहोयरं एयं ॥१३३॥ एवं भणिए जणेणं, उग्घुटुं साहु साहु साहु त्ति । सीहोयरो य मुक्को, वयणेणं वज्जयण्णस्स ॥१३४॥ पीई कया य दोण्ह वि, समयसमावन्नपणयपमुहाणं । निययनयरीए अद्धं, तस्स य सीहोदरो देइ ॥१३५॥ आसाण गयवराणं, कुणइ हिरण्णस्स समविभागणं । सीहोयरो य तट्ठो, देइ च्चिय वज्जकणस्स ॥१३६॥ स तासां रुदन्तीनां नीतः सिंहोदरो गुरुसमीपम् । कथितश्च लक्ष्मणेष प्रभो ! वज्रकर्णरिपुः ॥१२२।। सिंहोदरः प्रणामं कृत्वा भणति पद्मनाभं सः । न चाहं जानामि स्फुटं कोऽसि त्वं देव ! अत्रागतः ॥१२३।। यदाज्ञापयसि स्वामिन् ! सर्वमपि करोमि तव भृत्योऽहम् । भणितश्च कुरु संधि, समकमेव वज्रकर्णेन ॥१२४।। तावदेवाहुतो हितेन पुरुषेण दशपुराधिपतिः । शीघ्रं च समनुप्राप्तः प्रदक्षिणां करोति जिनभवने ॥१२५॥ चन्द्रप्रभस्य प्रतिमा स्तुत्वा राघवं सुखासीनम् । संभाषते प्रहृष्ट: सीतां च ससंभ्रमस्नेहम् ॥१२६॥ देहादिकुशलपूर्वं परिपृच्छय तत्रोपविष्टः । कुशलेन भद्र ! तवास्माकमपि कुशलं भणति रामः ॥१२७॥ वर्तते यावदुल्लापः समागतस्तावद्विद्युदङ्गोऽपि । पद्मं सीतया समं प्रणम्य तत्रैवोपविष्टः ॥१२८।। रामेण वज्रको भणितः साध्विति जिनमते दृष्टिः । गिरिराजचूलिकेव न कम्पिता कुश्रुतिवादेन ॥१२९॥ नत्वा जिनवरेन्द्रं भवौधमथनं त्रिलोकपरिमहितम् । कथमन्यः प्रणम्यते अनेन वरोत्तमाङ्गेन ? ॥१३०॥थ ततो भणति वज्रकर्णो ऽवसीदतो व्यसनपतितस्य । पुण्यैर्मम सुपुरुष ! जात एव बन्धुस्त्वम् ॥१३१॥ भणितश्च वज्रकर्णो रामकनिष्ठेन यत्तवेष्टम् । तदद्य भण शीघ्रं सर्वं संपादयिष्यामि ॥१३२॥ तदा भणति तणादीनामपि पीडां नेच्छामि सर्वजीवानाम । मम वचनेन महायशः ! मञ्च सिंहोदरमेनम ॥१३३॥ एवं भणिते जनेनोद्धृष्टं साधु साधु साध्विति । सिंहोदरश्च मुक्तो वचनेन वज्रकर्णस्य ॥१३४।। प्रीतिः कृत्वा च द्वयोरपि समयसमापन्नप्रणतप्रमुखयोः । निजनगर्या अर्धं तस्य च सिंहोदरो ददाति ॥१३५॥ अश्वानां गजवराणां करोति हिरण्यस्य समविभागेन । सिंहोदरश्च तुष्टो ददात्येव वज्रकर्णाय ॥१३६॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214