Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 153
________________ ३२५ कविलोवक्खाणं-३५/३९-६४ दव्वेण विप्पमुक्कं, पुरिसं दारिद्दसागरे पडियं । उत्तारेइ निरुत्तं, रामो अणुकम्पमावन्नो ॥५२॥ तो निग्गओ घराओ, पुरओ काऊण 'बम्भणी विप्पो । कुसुमकरण्डयहत्थो, उच्चलिओ रामपुरिहत्तो ॥५३॥ सो तत्थ वच्चमाणो, पेच्छइ नागे फडाविसालिल्ले । वेयाले य बहुविहे, दाढाविगरालबीहणए ॥५४॥ एयाणि य अन्नाणि य, रूवाणि बहुप्पयारघोराणि । कन्ताए मं विप्पो, घोसेइ महानमोक्कारं ॥५५॥ मोत्तूण लोगधम्मं, अहियं जिणसासणुज्जओ अहयं । जाओ नमो जिणाणं, संपइऽतीए भविस्साणं ॥५६॥ पञ्चसु पञ्चसु पञ्चसु, भरहेरवएसु य तह विदेहेसु । एएसु य जायाणं, नमो जिणाणं जियभयाणं ॥५७॥ जिणधम्मनिच्छियमणो, एवं तु बिहीसियाउ वोलेउं । पत्तो रामपुरी सो, कन्तासहिओ मणभिरामं ॥५८॥ अब्भन्तरं पविट्ठो, दावेन्तो महिलियाए भवणवरे। रायङ्गणं च पत्तो, आलोवइ लक्खणं विप्पो ॥५९॥ पेच्छन्तेण सुमरिओ, एसो सो रूव-कन्तिपडिपुण्णो । जो कडुय-कक्सेहिं, तइया वयणेहि मे सत्तो ॥६०॥ तस्स भएणं तुरिओ, मोत्तूणं बम्भणी पलायन्तो । लच्छीहरेण दिट्ठो, सिग्धं सद्दाविओ विप्पो ॥६१॥ वाहरिओ य नियत्तो, दट्टणं दो वि ते महापुरिसे । सत्थि करेड़ कविलो, मुञ्चइ पुप्फञ्जली पुरओ ॥२॥ पउमेण बम्भणो सो, भणिओ कत्तो सि आगओ तहयं ?। तो भणइ आगओ हं, अरुणग्गामाउ तुह पासं ॥३॥ कविलो नामेणाहं, हवइ सुसम्मा य रोहिणी एसा । तइया मए न नाओ, पच्छन्नमहेसरो सि तुमं ॥६४॥ द्रव्येण विप्रमुक्तं पुरुषं दारिद्रसागरे पतितम् । उत्तारयति निश्चयं रामोऽनुकम्पापन्नः ॥५२॥ ततो निर्गतो गृहात्पुरतः कृत्वा ब्राह्मणी विप्रः । कुसुमकरण्डकहस्त उच्चलितो रामपुरीमभिमुखः ॥५३॥ स तत्र व्रजन् पश्यति नागान्फणाविशालान् । वैतालांश्च बहुविधान् दंष्ट्राविकरालभयानकान् ॥५४॥ एतानि चान्यानि च रुपाणि बहुप्रकारघोराणि । कान्तायाः समं विप्रः घोषयति महानमस्कारम् ॥५५॥ भुक्त्वा लोकधर्ममधिकं जिनशासनोद्यतोऽहम् । जातो नमो जिनेभ्यः संप्रत्यतीतभविष्येभ्यः ॥५६॥ पञ्चसु पञ्चसु पञ्चसु भरतैरवतेषु च तथा विदेहेषु । एतेषु च जातानां नमो जिनेभ्यो जितभयेभ्यः ॥५७।। जिनधर्मनिश्चितमना एवं तु बिभिषिकां व्यतीत्य । प्राप्तो रामपुरीं स कान्तासहितो मनोभिरामाम्।।५८॥ अभ्यन्तरं प्रविष्टो दर्शयन्महिलां भवनवरान् । राजागणं च प्राप्तो ऽवलोकयति लक्ष्मणं विप्रः ॥५९॥ पश्यता स्मृत एष स रुपकान्तिप्रतिपूर्णः । यः कटु-कर्कशैस्तदा वचनैर्मया सक्तः ॥६०॥ तस्य भयेन त्वरमानोमुक्त्वा ब्राह्मणी पलायमानः । लक्ष्मीधरेण दृष्टः शीघ्रं शब्दायितो विप्रः ॥६१॥ व्याहृतश्च निवृत्तो दृष्टवा द्वावपि तौ महापुरुषौ । स्वस्ति करोति कपिलो मुञ्चति पुष्पाञ्जलिं पुरतः ॥६२॥ पद्मन ब्राह्मणः स भणितः कुतोऽस्यागतस्त्वम् ? । तदाभणत्यागतोऽहमरुणग्रामात्तवपार्श्वम् ॥६३॥ कपिलो नाम्नाहं भवति सुशर्मा च गृहिण्येषा । तदा मया न ज्ञातः प्रच्छन्नमहेश्वरोऽसित्वम् ॥६४॥ १. बंभणि-प्रत्य० । २. पंचसु भरहेसु सया एवएसु य तहा विदेहेसु-मु० । ३. रामपुरि-प्रत्य० । ४. बंभणि-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214