Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
कविलोवक्खाणं-३५/१२-३८
३२३ जक्खाहिवेण सहसा, रामस्स विणिम्मिया पुरी जेणं । तेणं सा रामपुरी, जाया पुहईए विक्खाया ॥२६॥ तो भणइ गणाहिवई, सेणिय ! निसुणेहि तत्थ सो विप्पो । सूरुग्गमे पयट्टो, दब्भयहत्थो अरण्णम्मि ॥२७॥ तेण भमन्तेण तहिं, दिट्ठा नयरी घरा-ऽऽवणसमिद्धा । उववण-तलाय-जण-धण-समाउला तुङ्गपागारा ॥२८॥ चिन्तेह बम्भणो सो, किं सुरलोगाउ आगया एसा । नयरी मणाभिरामा, कस्स वि पुणाणुभावेणं ? ॥२९॥ किं होज्ज मए सुमिणो ?, दिट्ठो माया व केणइ पउत्ता?।पित्ताहियं वचक्टुं ?, होज्ज व मरणं समासन्नं? ॥३०॥ एयाणि य अन्नाणि य, परिचिन्तन्तेण महिलिया दिट्ठा । भणिया य कस्स भद्दे !, एस पुरी देवनयरि व्व ? ॥३१॥ सा भणइ किं न याणसि ?, एस पुरो भद्द ! पउमनाहस्स । सीया जस्स महिलिया, हवइ य लच्छीहरो भाया ॥३२॥ अन्नं पि विप्प ! निसुणसु, पउमो दव्वं जहिच्छियं देइ । तेण वि सा पडिभणिया, कहेहि तद्दरिसणोवायं ॥३३॥ सा जक्खिणी सुनामा, भणइ य भो विप्प ! सुणसु मह वयणं । साहेमि तं उवायं, जेण तुमं पेच्छसी पउमं ॥३४॥ गयवर-सीहमुहेहिं, वेयालबिहीसिएहि बहुएहिं । नयरीए तिण्णि दारा, रक्खिज्जन्ते य पुरिसेहिं ॥३५॥ पुव्वद्दारस्स बहि, जं पेच्छसि धय-वडायकयसोहं । तं जिणहरं महन्तं, जत्थ सुसाहू परिवसन्ति ॥३६॥ जो कुणइ नमोक्कार, अरहन्ताणं विसुद्धभावेण । सो पविसइ निव्विग्धं, लहइ वहं जो हु विवरीओ ॥३७॥ जो पुण अणुव्वयधरो, जिणधम्मुज्जयमणो सुसीलो य ।सो पूईज्जइ पुरिसो, पउमेण अणेगदव्वेणं ॥३८॥ यक्षाधिपेन सहसा रामस्य विनिर्मिता पुरी येन । तेन सा रामपुरी जाता पृथिव्यां विख्याता ॥२६॥ तदा भणति गणाधिपतिः श्रेणिक ! निश्रुणु तत्र स विप्रः । सूर्योदये प्रवृत्तो दर्भहस्तोऽरण्ये ॥२७॥ तेन भ्रमता तत्र दृष्टा नगरी गृहाऽऽपणसमृद्धा । उपवन-तडाग-जन-धन-समाकुला तुङ्गप्राकारा ॥२८॥ चिन्तयति ब्राह्मणः स किं सुरलोकादागतैषा । नगरी मनोभिरामा कस्यापि पुण्यानुभावेन ? ॥२९॥ किं भवेन्मम स्वप्न: ? दृष्टो माया वा केनचित्प्रयुक्ता ? | पित्ताहितं वा चक्षुः ? भवेद्वा मरणं समासन्नं ? ॥३०॥ एतानि चान्यानि च परिचिन्तयता महिला दृष्टा । भणिता कस्य भद्रे ! एषा पुरी देवनगरीव ? ॥३१॥ सा भणति किं न जानासि ? एषा पुरी भद्र ! पद्मनाभस्य । सीता यस्य महिला भवति च लक्ष्मीधरो भ्राता ॥३२॥ अन्यदपि विप्र ! निश्रुणु पद्मो द्रव्यं यथेच्छं ददाति । तेनापि सा प्रतिभणिता कथय तदर्शनोपायम् ॥३३॥ सा यक्षिणी सुनामा भणति च भो विप्र ! श्रुणु मम वचनम् । कथयामि तमुपायं येन त्वं पश्यसि पद्मम् ॥३४॥ गजवर-सिंहमुखैर्वैतालबिभिषिकै बहुभिः । नगर्यास्त्रिणि द्वाराणि रक्ष्यन्ते च पुरुषैः ॥३५॥ पूर्वद्वारस्य बहिर्यत्पश्यसि ध्वजपताकाकृतशोभम् । तं जिनगृहं महद् यत्र सुसाधवः परिवसन्ति ॥३६॥ यः करोति नमस्कारमर्हद्भयो विशुद्धभावेन । स प्रविशति निर्विघ्नं लभते वधं यः खलु विपरितः ॥३७॥ यः पुनरणुव्रतधरो जिनधर्मोद्यतमनाः सुशीलश्च । स पूज्यते पुरुषः पद्मेनानेकद्रव्येण ॥३८॥
१. सुजामा-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/172b4b00ae3c1d542e5385ddbd8ee5beb4d6275b008dabc4911f48acec0c89c2.jpg)
Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214