Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३२२
पउमचरियं
लोण तत्थ बडुओ, वारिज्जन्तो वि गामवासीणं । न पसिज्जइ दुट्टप्पा, भणइ य गेहाओ निप्फिडह ॥१२॥ आरुट्ठो सोमित्ती, गाढं दुव्वयणफरुसघाएहिं । चलणेसु गेण्हिऊणं, अहोमुहं भामई विप्पं ॥१३॥ भणिओ य राघवेणं, लक्खण ! न य एरिसं हवइ जुत्तं । मेल्लेहि इमं विप्पं, पावं अयसस्स आमूलं ॥ १४ ॥ समणा य बम्भणा वि य, गो पसु इत्थी य बालया वुड्ढा । जइ वि हु कुणन्ति दोसं, तह वि य एए न हन्तव्वा ॥ १५ ॥ मोत्तूण बम्भणं तं, सोमित्ती राघवो सह पियाए । अह निग्गओ घराओ, पुणरवि य पहेण वच्चन्ति ॥१६॥ कूलेसु गिरिनईणं, निवसामि वरं अरण्णवासम्मि । न य खलयणस्स गेहं, पविसामि पुणो भाइ रामो ॥१७॥ ताव च्चिय घणकालो, समागओ गज्जियाइसद्दालो । चञ्चलतडिच्छडालो, धाराभिन्नपहमग्गो ॥ १८ ॥ अन्धारियं समत्थं, गयणं रविकिरणववगयालोयं । वरिसन्तेण पलोट्टा, जह पुहई भरियकूव - सरा ॥१९॥ सलिलेण तिम्ममाणा, पत्ता निग्गोहपायवं विउलं । घणवियडपत्तबहलं, नज्जइ गेहं व अइरम्मं ॥२०॥ सो तत्थ दुमाहिवई, इभकण्णो नाम सामियं गन्तुं । भाइ करेहि परत्तं, गिहाउ उव्वासिओ अहयं ॥ २१ ॥ अवहिविसएण नाउं, हलहर - नारायणा तुरियवेगो । तत्थेव आगओ सो, विणायगो पूयणो नामं ॥ २२ ॥ ताण पभावेण लहुं, वच्छल्लेण य विसालपायारा । जण धण-रयणसमिद्धा, तेण तर्हि निम्मिया नयरी ॥२३॥ तत्थेव सुहपसुत्ता, पाहाउयगीय-मङ्गलरवेणं । पेच्छन्ति नवविद्धा, भवणं तूलीनिसणङ्गा ॥२४॥ पासाय-तुङ्गतोरण-हय-गय-सामन्त-परियणाइण्णा । देहुवगरणसमिद्धा, धणयपुरी चेव पच्चक्खा ॥२५॥
लोकेन तत्र बटुको वार्यमाणोऽपि ग्रामवासिना । न प्रसीद्यते दुष्यत्मा भणति च गृहान्निस्फेटयत ॥१२॥ आरुष्टः सौमित्रि र्गाढं दुर्वचनपरुषघातैः । चरणाभ्यां गृहीत्वाऽधोमुखं भ्रामयति विप्रम् ॥१३॥ भणितश्च राघवेन लक्ष्मण ! न चेतादृशं भवति युक्तम् । मुञ्चेमं विप्रं पापमयशस आमूलम् ॥१४॥ श्रमणाश्च ब्राह्मणा अपि च गौः पशुः स्त्री च बालका वृद्धाः । यद्यपि कुर्वन्ति दोषं तथापि चैते न हन्तव्याः ॥१५॥ मुक्त्वा ब्राह्मणं तं सौमित्री राघवः सहप्रियया । अथ निर्गतोगृहात्पुनरपि च पथा व्रजन्ति ॥ १६ ॥ कुलेषु गिरिनदीणां निवसामि वरमरण्यवासे । न च खलजनस्य गृहं प्रविशामि पुनर्भणति रामः ॥१७॥ तावदेव घनकालः समागतो गर्जितादिशब्दवान् । चञ्चलतडिच्छटावान् धारासंभिन्नपथमार्गः ॥१८॥ अन्धकारितं समस्तं गगनं रविकिरणव्यपगतालोकम् । वर्षता पर्यस्ता यथा पृथिवी भृतकूपसरसी ॥ १९ ॥ सलिलेन स्तीम्यमाना प्राप्ता न्यग्रोधपादपं विपुलम् । घनविकटपत्रबहुलं ज्ञायते गृहमिवातिरम्यम् ॥२०॥ स तत्र द्रुमाधिपतिरिभ्यकर्णो नाम स्वामी गत्वा । भणति कुरु परित्राणं गृहादुद्वासितोऽहम् ॥२१॥ अवधिविषयेन ज्ञात्वा हलधर - नारायणौ त्वरितवेगः । तत्रैवागतः स विनायकः पूषणो नाम ||२२|| तेषां प्रभावेन लघु वात्सल्येन च विशालप्राकारा । जन-धन-रत्नसमृद्धा तेन तत्र निर्मिता नगरी ||२३|| तत्रैव सुखप्रसुप्ता प्रभातोद्गीत- मङ्गलरवेण । पश्यन्ति नवविबुद्धा भवनं तूलीनिसण्णाङ्गाः ||२४|| प्रसादतुङ्गतोरणहय-गज- सामन्त परिजनाकीर्णा । देहोपकरणसमृद्धा धनदपुरीव प्रत्यक्षा ||२५||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/20b4dbd597b36b7c20b0b13261a5fcbc270e83ba084a13284e8620ff89ce9f0f.jpg)
Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214