________________
३२२
पउमचरियं
लोण तत्थ बडुओ, वारिज्जन्तो वि गामवासीणं । न पसिज्जइ दुट्टप्पा, भणइ य गेहाओ निप्फिडह ॥१२॥ आरुट्ठो सोमित्ती, गाढं दुव्वयणफरुसघाएहिं । चलणेसु गेण्हिऊणं, अहोमुहं भामई विप्पं ॥१३॥ भणिओ य राघवेणं, लक्खण ! न य एरिसं हवइ जुत्तं । मेल्लेहि इमं विप्पं, पावं अयसस्स आमूलं ॥ १४ ॥ समणा य बम्भणा वि य, गो पसु इत्थी य बालया वुड्ढा । जइ वि हु कुणन्ति दोसं, तह वि य एए न हन्तव्वा ॥ १५ ॥ मोत्तूण बम्भणं तं, सोमित्ती राघवो सह पियाए । अह निग्गओ घराओ, पुणरवि य पहेण वच्चन्ति ॥१६॥ कूलेसु गिरिनईणं, निवसामि वरं अरण्णवासम्मि । न य खलयणस्स गेहं, पविसामि पुणो भाइ रामो ॥१७॥ ताव च्चिय घणकालो, समागओ गज्जियाइसद्दालो । चञ्चलतडिच्छडालो, धाराभिन्नपहमग्गो ॥ १८ ॥ अन्धारियं समत्थं, गयणं रविकिरणववगयालोयं । वरिसन्तेण पलोट्टा, जह पुहई भरियकूव - सरा ॥१९॥ सलिलेण तिम्ममाणा, पत्ता निग्गोहपायवं विउलं । घणवियडपत्तबहलं, नज्जइ गेहं व अइरम्मं ॥२०॥ सो तत्थ दुमाहिवई, इभकण्णो नाम सामियं गन्तुं । भाइ करेहि परत्तं, गिहाउ उव्वासिओ अहयं ॥ २१ ॥ अवहिविसएण नाउं, हलहर - नारायणा तुरियवेगो । तत्थेव आगओ सो, विणायगो पूयणो नामं ॥ २२ ॥ ताण पभावेण लहुं, वच्छल्लेण य विसालपायारा । जण धण-रयणसमिद्धा, तेण तर्हि निम्मिया नयरी ॥२३॥ तत्थेव सुहपसुत्ता, पाहाउयगीय-मङ्गलरवेणं । पेच्छन्ति नवविद्धा, भवणं तूलीनिसणङ्गा ॥२४॥ पासाय-तुङ्गतोरण-हय-गय-सामन्त-परियणाइण्णा । देहुवगरणसमिद्धा, धणयपुरी चेव पच्चक्खा ॥२५॥
लोकेन तत्र बटुको वार्यमाणोऽपि ग्रामवासिना । न प्रसीद्यते दुष्यत्मा भणति च गृहान्निस्फेटयत ॥१२॥ आरुष्टः सौमित्रि र्गाढं दुर्वचनपरुषघातैः । चरणाभ्यां गृहीत्वाऽधोमुखं भ्रामयति विप्रम् ॥१३॥ भणितश्च राघवेन लक्ष्मण ! न चेतादृशं भवति युक्तम् । मुञ्चेमं विप्रं पापमयशस आमूलम् ॥१४॥ श्रमणाश्च ब्राह्मणा अपि च गौः पशुः स्त्री च बालका वृद्धाः । यद्यपि कुर्वन्ति दोषं तथापि चैते न हन्तव्याः ॥१५॥ मुक्त्वा ब्राह्मणं तं सौमित्री राघवः सहप्रियया । अथ निर्गतोगृहात्पुनरपि च पथा व्रजन्ति ॥ १६ ॥ कुलेषु गिरिनदीणां निवसामि वरमरण्यवासे । न च खलजनस्य गृहं प्रविशामि पुनर्भणति रामः ॥१७॥ तावदेव घनकालः समागतो गर्जितादिशब्दवान् । चञ्चलतडिच्छटावान् धारासंभिन्नपथमार्गः ॥१८॥ अन्धकारितं समस्तं गगनं रविकिरणव्यपगतालोकम् । वर्षता पर्यस्ता यथा पृथिवी भृतकूपसरसी ॥ १९ ॥ सलिलेन स्तीम्यमाना प्राप्ता न्यग्रोधपादपं विपुलम् । घनविकटपत्रबहुलं ज्ञायते गृहमिवातिरम्यम् ॥२०॥ स तत्र द्रुमाधिपतिरिभ्यकर्णो नाम स्वामी गत्वा । भणति कुरु परित्राणं गृहादुद्वासितोऽहम् ॥२१॥ अवधिविषयेन ज्ञात्वा हलधर - नारायणौ त्वरितवेगः । तत्रैवागतः स विनायकः पूषणो नाम ||२२|| तेषां प्रभावेन लघु वात्सल्येन च विशालप्राकारा । जन-धन-रत्नसमृद्धा तेन तत्र निर्मिता नगरी ||२३|| तत्रैव सुखप्रसुप्ता प्रभातोद्गीत- मङ्गलरवेण । पश्यन्ति नवविबुद्धा भवनं तूलीनिसण्णाङ्गाः ||२४|| प्रसादतुङ्गतोरणहय-गज- सामन्त परिजनाकीर्णा । देहोपकरणसमृद्धा धनदपुरीव प्रत्यक्षा ||२५||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org