Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 160
________________ ३३२ पउमचरियं वसुसामि मारिदत्तो, अम्बट्ठो पोट्टिलो य सोवीरो । मन्दरमाई एए, समागया तिव्वबलसहिया ॥१२॥ एए अन्ने य बहू, दससु य अक्खोहिणीसु परिपुण्णा । सिग्धं च समणुपत्ता, तियसा विय भोगदुल्ललिया ॥१३॥ एएसु परिमिओ हं, भरहं इच्छामि रणमुहे जेउं। महिहर ! लेहदरिसणे, आगन्तव्वं तए सिग्धं ॥१४॥ परिवाइयम्मि लेहे, जाव च्चिय महिहरो न उल्लवइ । ताव च्चिय तं पुरिसं, वयणमिणं लक्खणो भणइ ॥१५॥ अइविरियस्स किमत्थं, भरहस्स य जेण विग्गहो जाओ। एयं साहेहि फुडं, भद्द ! महं कोउगं परमं ॥१६॥ एवं च भणियमेत्ते, वाउगई साहिउं अह पवत्तो । मह सामिएण दूओ, विसज्जिओ भरहरायस्स ॥१७॥ अह सो सुबुद्धिनामो, भरहं गन्तूण भणइ वयणाई। अइविरिएण सुणिज्जउ, दूओ हं पेसिओ तुज्झ ॥१८॥ सो आणवेइ देवो, भरह ! तुम मज्झ कुणसु भिच्चत्तं । अहवा पुरिं अओझं, मोत्तूणं वच्चसु विदेसं ॥१९॥ सुणिऊण वयणेयं, सत्तुग्यो रोसपूरियामरिसो । अह उठ्ठिओ तुरन्तो, जंपन्तो फरुसवयणाई ॥२०॥ न य तस्स भरहसामी, कुणई भिच्चत्तणं कुपुरिसस्स । किं केसरि भयभीओ, वच्चइ पासं सियालस्स? ॥२१॥ अहवा तस्साऽऽसन्नं, मरणं जेणेरिसाइं भासेइ । पित्तजरेण व गहिओ, अणप्पवसगो दुवं जाओ ॥२२॥ दूएण वि पडिभणिओ, किं गज्जसि एत्थ अत्तणो गेहे ? । जाव च्चिय अइविरियं, न पेच्छसी रणमुहे रुटुं ॥२३॥ एवं च भणियमेत्ते, घेत्तुं चलणेसु कड्डिओ दूओ। सुहडेसु नयरमझे, नीओ च्चिय हम्ममाणो सो ॥२४॥ वसुस्वामी मारिदत्तो ऽम्बष्ट: पोटिलश्च सौवीरः । मन्दरादय एते समागतास्तीव्रबलसहिताः ॥१२॥ एतेऽन्ये च बहवो दशभिश्चाक्षौहिणिभिः परिपूर्णाः । शीघ्रं च समनुप्राप्तास्त्रिदशा इव भोगदुर्लालिताः ॥१३|| एतैः परिमितोऽहं भरतमिच्छामि रणमुखे जेतुम् । महीधर ! लेखदर्शन आगन्तव्यं त्वया शीघ्रम् ॥१४॥ परिवाचिते लेखे यावदेव महीधरो नोल्लपति । तावदेव तं पुरुषं वचनमिदं लक्ष्मणो भणति ॥१५॥ अतिवीर्यस्य किमर्थं भरतस्य च येन विग्रहो जातः । एतत्कथय स्फुटं भद्र ! मम कौतुकं परमम् ॥१६॥ एवं च भणितमात्रे वायुगतिः कथयितुमथ प्रवृत्तः । मम स्वामिना दूतो विसर्जितो भरतराज्ञः ॥१७॥ अथ स सुबुद्धिनामा भरतं गत्वा भणति वचनानि । अतिवीर्येण श्रुणोतु दूतोऽहं प्रेषितस्तव ॥१८॥ स आज्ञापयति देवो भरत ! त्वं मम कुरु भृत्यत्वम् । अथवा पुरिमयोध्यां मुक्त्वा व्रज विदेशम् ॥१९॥ श्रुत्वा वचनमेतत्शत्रुघ्नो रोषपूरितामर्षः । अथोत्थितस्त्वरमाणोजल्पन्परुषवचनानि ॥२०॥ न च तस्य भरतस्वामी करोति भृत्यत्वं कुपुरुषस्य । किं केसरि भयभीतो व्रजति पार्श्वे शृगालस्य ? ॥२१॥ अथवा तस्यासन्नं मरणं येनेदृशानि भाषते । पित्तज्वरेण वा गृहीतोऽनात्मवशको ध्रुवं जातः ॥२२॥ दूतेनापि प्रतिभणित: किं गर्जस्यत्रात्मनो गृहे ? । यावदेवातिवीर्यं न पश्यसि रणमुखे रुष्टम् ॥२३॥ एवं च भणितमात्रे गृहीत्वा चरणयोः कृष्टो दूतः । सुभटेनगरमध्ये नीत एव हन्यमानः सः ॥२४॥ १. परिमिओ परिवृत्त इत्यर्थः। Jain Education Interational For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214