________________
३३२
पउमचरियं वसुसामि मारिदत्तो, अम्बट्ठो पोट्टिलो य सोवीरो । मन्दरमाई एए, समागया तिव्वबलसहिया ॥१२॥ एए अन्ने य बहू, दससु य अक्खोहिणीसु परिपुण्णा । सिग्धं च समणुपत्ता, तियसा विय भोगदुल्ललिया ॥१३॥ एएसु परिमिओ हं, भरहं इच्छामि रणमुहे जेउं। महिहर ! लेहदरिसणे, आगन्तव्वं तए सिग्धं ॥१४॥ परिवाइयम्मि लेहे, जाव च्चिय महिहरो न उल्लवइ । ताव च्चिय तं पुरिसं, वयणमिणं लक्खणो भणइ ॥१५॥ अइविरियस्स किमत्थं, भरहस्स य जेण विग्गहो जाओ। एयं साहेहि फुडं, भद्द ! महं कोउगं परमं ॥१६॥ एवं च भणियमेत्ते, वाउगई साहिउं अह पवत्तो । मह सामिएण दूओ, विसज्जिओ भरहरायस्स ॥१७॥ अह सो सुबुद्धिनामो, भरहं गन्तूण भणइ वयणाई। अइविरिएण सुणिज्जउ, दूओ हं पेसिओ तुज्झ ॥१८॥ सो आणवेइ देवो, भरह ! तुम मज्झ कुणसु भिच्चत्तं । अहवा पुरिं अओझं, मोत्तूणं वच्चसु विदेसं ॥१९॥ सुणिऊण वयणेयं, सत्तुग्यो रोसपूरियामरिसो । अह उठ्ठिओ तुरन्तो, जंपन्तो फरुसवयणाई ॥२०॥ न य तस्स भरहसामी, कुणई भिच्चत्तणं कुपुरिसस्स । किं केसरि भयभीओ, वच्चइ पासं सियालस्स? ॥२१॥ अहवा तस्साऽऽसन्नं, मरणं जेणेरिसाइं भासेइ । पित्तजरेण व गहिओ, अणप्पवसगो दुवं जाओ ॥२२॥ दूएण वि पडिभणिओ, किं गज्जसि एत्थ अत्तणो गेहे ? । जाव च्चिय अइविरियं, न पेच्छसी रणमुहे रुटुं ॥२३॥ एवं च भणियमेत्ते, घेत्तुं चलणेसु कड्डिओ दूओ। सुहडेसु नयरमझे, नीओ च्चिय हम्ममाणो सो ॥२४॥
वसुस्वामी मारिदत्तो ऽम्बष्ट: पोटिलश्च सौवीरः । मन्दरादय एते समागतास्तीव्रबलसहिताः ॥१२॥ एतेऽन्ये च बहवो दशभिश्चाक्षौहिणिभिः परिपूर्णाः । शीघ्रं च समनुप्राप्तास्त्रिदशा इव भोगदुर्लालिताः ॥१३|| एतैः परिमितोऽहं भरतमिच्छामि रणमुखे जेतुम् । महीधर ! लेखदर्शन आगन्तव्यं त्वया शीघ्रम् ॥१४॥ परिवाचिते लेखे यावदेव महीधरो नोल्लपति । तावदेव तं पुरुषं वचनमिदं लक्ष्मणो भणति ॥१५॥ अतिवीर्यस्य किमर्थं भरतस्य च येन विग्रहो जातः । एतत्कथय स्फुटं भद्र ! मम कौतुकं परमम् ॥१६॥ एवं च भणितमात्रे वायुगतिः कथयितुमथ प्रवृत्तः । मम स्वामिना दूतो विसर्जितो भरतराज्ञः ॥१७॥ अथ स सुबुद्धिनामा भरतं गत्वा भणति वचनानि । अतिवीर्येण श्रुणोतु दूतोऽहं प्रेषितस्तव ॥१८॥ स आज्ञापयति देवो भरत ! त्वं मम कुरु भृत्यत्वम् । अथवा पुरिमयोध्यां मुक्त्वा व्रज विदेशम् ॥१९॥ श्रुत्वा वचनमेतत्शत्रुघ्नो रोषपूरितामर्षः । अथोत्थितस्त्वरमाणोजल्पन्परुषवचनानि ॥२०॥ न च तस्य भरतस्वामी करोति भृत्यत्वं कुपुरुषस्य । किं केसरि भयभीतो व्रजति पार्श्वे शृगालस्य ? ॥२१॥ अथवा तस्यासन्नं मरणं येनेदृशानि भाषते । पित्तज्वरेण वा गृहीतोऽनात्मवशको ध्रुवं जातः ॥२२॥ दूतेनापि प्रतिभणित: किं गर्जस्यत्रात्मनो गृहे ? । यावदेवातिवीर्यं न पश्यसि रणमुखे रुष्टम् ॥२३॥ एवं च भणितमात्रे गृहीत्वा चरणयोः कृष्टो दूतः । सुभटेनगरमध्ये नीत एव हन्यमानः सः ॥२४॥ १. परिमिओ परिवृत्त इत्यर्थः।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org