Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 152
________________ ३२४ पउमचरियं सुणिऊण वयणमेयं, वच्चइ विप्पो थुई पउञ्जन्तो । संपत्तो जिणभवणं, पणमइ य तहिं जिणवरिन्दं ॥३९॥ तं पणमिऊण साहू, पुच्छइ अरहन्तदेसियं धम्मं । समणो वि अपरिसेसं, साहेइ अणुव्वयामूलं ॥४०॥ तं सोऊण दियवरो, धम्मं गेण्हइ गिहत्थमणुचिण्णं । जाओ विसुद्धभावो, अणन्नदिट्ठी परमतुट्ठो ॥४१॥ असणाइएण भत्तं, लद्धं जह पाणियं च तिसिएणं । तह तुज्झ पसाएणं, साहव ! धम्मो मए लद्धो ॥४२॥ एव भणिऊण समणं, पणमिय सव्वायरेण परितुट्ठो । परिओसजणियहियओ, निययघरं पत्थिओ विप्यो ॥४३॥ भणइ पहिट्ठो कविलो, सुन्दरि ! साहेमि जं मए अज्जं । दिटुं अदिट्ठपुव्वं, सुयं च गुरुधम्मसव्वस्सं ॥४४॥ समिहाहेउं संपत्थिएण, दिट्ठा पुरी मए रणे । महिला य सुन्दरङ्गी, नूणं सा देवया का वि ॥४५॥ परिपुच्छियाए सिटुं, तीए मह एस विप्प ! रामपुरी । सावयजणस्स पउमो, देइ किलाणन्तयं दव्वं ॥४६॥ समणस्स सन्नियासे, धम्मं सुणिऊण सावओ जाओ। परितुट्ठो हं सुन्दरि !, दुल्लहलम्भो मए लद्धो ॥४७॥ सा बम्भणी सुसम्मा, भणइ पइं जो तुमे मुणिसयासे । गहिओ जिणरधम्मो, सो हु मए चेव पडिवन्नो ॥४८॥ सव्वायरेण सुन्दरि!, फासुयदाणं मुणीण दायव्वं । अरहन्तो सयकालं, नमंसियव्वो पयत्तेणं ॥४९॥ तो भुञ्जिऊण सोक्खं, उत्तरकुरवाइभोगभूमीसु । लभिहिसि परम्पराए, निव्वाणमणुत्तरं ठाणं ॥५०॥ सागारधम्मनिरओ, कविलो तं बम्भणी भणइ एवं । पउमं पउमदलच्छी !, गन्तूण पुरं च पेच्छामो ॥५१॥ श्रुत्वा वचनमेतद्गच्छति विप्रः स्तुतिं प्रयुञ्जन् । संप्राप्तो जिनभवनं प्रणमति च तत्र जिनवरेन्द्रम् ॥३९॥ तं प्रणम्य साधुं पृच्छत्यर्हद्देशितं धर्मम् । श्रमणोऽप्यपरिशेषं कथयत्यणुव्रतामूलम् ॥४०॥ तच्छ्रुत्वा द्विजवरो धर्मं गृह्णाति गृहस्थमनुचीर्णम् । जातो विशुद्धभावोऽनन्यदृष्टिः परमतुष्टः ॥४१॥ क्षुधितेन भक्तं लब्धं यथा जलं च तृषितेन । तथा तव प्रसादेन साधो ! धर्मो मया लब्धः ॥४२॥ एवं भणित्वा श्रमणं प्रणम्य सर्वादरेण परितुष्टः । परितोषजनितहृदयो निजगृहं प्रस्थित विप्रः ॥४३॥ भणति प्रहृष्ट: कपिलः सुन्दरि ! कथयामि यन्मयाद्य । दृष्टमदृष्टपूर्व श्रुतं च गुरुधर्मसर्वस्वम् ॥४४॥ समिघाहेतुः संप्रस्थितेन दृष्टा पुरी मयारण्ये । महिला च सुन्दरागी नूनं सा देवता काऽपि ॥४५॥ परिपृच्छ्य शिष्टं तया ममैषा विप्र ! रामपुरी । श्रावकजनाय पद्मो ददाति किलानन्तकं द्रव्यम् ॥४६॥ श्रमणस्य सन्निकर्षे धर्मं श्रुत्वा श्रावको जातः । परितुष्टोऽहं सुन्दरि ! दुर्लभलभ्यो मया लब्धः ॥४७॥ सा ब्राह्मणी सुशर्मा भणति पतिं यस्त्वया मुनिसकाशे । गृहीतो जिनवरधर्मः स हु मयैव प्रतिपन्नः ॥४८॥ सर्वादरेण सुन्दरि ! प्रासुकदानं मुनिभ्यो दातव्यम् । अर्हन् सदाकालं नन्तव्यः प्रयत्नेन ॥४९॥ ततो भुक्तवा सुखमुत्तरकुर्वादिभोगभूमिषु । लप्स्यते परम्परया निर्वाणमनुत्तरं स्थानम् ॥५०॥ साकारधर्मनिरतः कपिलस्तां ब्राह्मणी भण्यत्येवम् । पद्म पद्मदलाक्षि ! गत्वा पुरं च पश्यावः ॥५१।। १. साहूं-प्रत्य० । २. क्षुधितेन । ३. बंभणि-प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214