________________
३२४
पउमचरियं सुणिऊण वयणमेयं, वच्चइ विप्पो थुई पउञ्जन्तो । संपत्तो जिणभवणं, पणमइ य तहिं जिणवरिन्दं ॥३९॥ तं पणमिऊण साहू, पुच्छइ अरहन्तदेसियं धम्मं । समणो वि अपरिसेसं, साहेइ अणुव्वयामूलं ॥४०॥ तं सोऊण दियवरो, धम्मं गेण्हइ गिहत्थमणुचिण्णं । जाओ विसुद्धभावो, अणन्नदिट्ठी परमतुट्ठो ॥४१॥
असणाइएण भत्तं, लद्धं जह पाणियं च तिसिएणं । तह तुज्झ पसाएणं, साहव ! धम्मो मए लद्धो ॥४२॥ एव भणिऊण समणं, पणमिय सव्वायरेण परितुट्ठो । परिओसजणियहियओ, निययघरं पत्थिओ विप्यो ॥४३॥ भणइ पहिट्ठो कविलो, सुन्दरि ! साहेमि जं मए अज्जं । दिटुं अदिट्ठपुव्वं, सुयं च गुरुधम्मसव्वस्सं ॥४४॥ समिहाहेउं संपत्थिएण, दिट्ठा पुरी मए रणे । महिला य सुन्दरङ्गी, नूणं सा देवया का वि ॥४५॥ परिपुच्छियाए सिटुं, तीए मह एस विप्प ! रामपुरी । सावयजणस्स पउमो, देइ किलाणन्तयं दव्वं ॥४६॥ समणस्स सन्नियासे, धम्मं सुणिऊण सावओ जाओ। परितुट्ठो हं सुन्दरि !, दुल्लहलम्भो मए लद्धो ॥४७॥ सा बम्भणी सुसम्मा, भणइ पइं जो तुमे मुणिसयासे । गहिओ जिणरधम्मो, सो हु मए चेव पडिवन्नो ॥४८॥ सव्वायरेण सुन्दरि!, फासुयदाणं मुणीण दायव्वं । अरहन्तो सयकालं, नमंसियव्वो पयत्तेणं ॥४९॥ तो भुञ्जिऊण सोक्खं, उत्तरकुरवाइभोगभूमीसु । लभिहिसि परम्पराए, निव्वाणमणुत्तरं ठाणं ॥५०॥ सागारधम्मनिरओ, कविलो तं बम्भणी भणइ एवं । पउमं पउमदलच्छी !, गन्तूण पुरं च पेच्छामो ॥५१॥
श्रुत्वा वचनमेतद्गच्छति विप्रः स्तुतिं प्रयुञ्जन् । संप्राप्तो जिनभवनं प्रणमति च तत्र जिनवरेन्द्रम् ॥३९॥ तं प्रणम्य साधुं पृच्छत्यर्हद्देशितं धर्मम् । श्रमणोऽप्यपरिशेषं कथयत्यणुव्रतामूलम् ॥४०॥ तच्छ्रुत्वा द्विजवरो धर्मं गृह्णाति गृहस्थमनुचीर्णम् । जातो विशुद्धभावोऽनन्यदृष्टिः परमतुष्टः ॥४१॥ क्षुधितेन भक्तं लब्धं यथा जलं च तृषितेन । तथा तव प्रसादेन साधो ! धर्मो मया लब्धः ॥४२॥ एवं भणित्वा श्रमणं प्रणम्य सर्वादरेण परितुष्टः । परितोषजनितहृदयो निजगृहं प्रस्थित विप्रः ॥४३॥ भणति प्रहृष्ट: कपिलः सुन्दरि ! कथयामि यन्मयाद्य । दृष्टमदृष्टपूर्व श्रुतं च गुरुधर्मसर्वस्वम् ॥४४॥ समिघाहेतुः संप्रस्थितेन दृष्टा पुरी मयारण्ये । महिला च सुन्दरागी नूनं सा देवता काऽपि ॥४५॥ परिपृच्छ्य शिष्टं तया ममैषा विप्र ! रामपुरी । श्रावकजनाय पद्मो ददाति किलानन्तकं द्रव्यम् ॥४६॥ श्रमणस्य सन्निकर्षे धर्मं श्रुत्वा श्रावको जातः । परितुष्टोऽहं सुन्दरि ! दुर्लभलभ्यो मया लब्धः ॥४७॥ सा ब्राह्मणी सुशर्मा भणति पतिं यस्त्वया मुनिसकाशे । गृहीतो जिनवरधर्मः स हु मयैव प्रतिपन्नः ॥४८॥ सर्वादरेण सुन्दरि ! प्रासुकदानं मुनिभ्यो दातव्यम् । अर्हन् सदाकालं नन्तव्यः प्रयत्नेन ॥४९॥ ततो भुक्तवा सुखमुत्तरकुर्वादिभोगभूमिषु । लप्स्यते परम्परया निर्वाणमनुत्तरं स्थानम् ॥५०॥ साकारधर्मनिरतः कपिलस्तां ब्राह्मणी भण्यत्येवम् । पद्म पद्मदलाक्षि ! गत्वा पुरं च पश्यावः ॥५१।।
१. साहूं-प्रत्य० । २. क्षुधितेन । ३. बंभणि-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org