Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
३६. वणमालापव्व
तत्तो कमेण ताणं, तत्थऽच्छन्ताण पाउसो कालो । अहिलडिओ सुहेणं, ताव य सरओ समणुपत्तो ॥१॥ भाइ तओ क्खवई, पउमं पत्थाणववसिउच्छाहं । जो कोइ अविणओ मे, सो देव तुमे खमेयव्वो ॥२॥ एव भणिओ पत्तो, पउमो जक्खाहिवं महुरभासी । अम्हाण वि दुच्चरियं, खमाहि सव्वं निरवसेसं ॥३॥ अहिययरं परितुट्ठो, इमेहि वयणेहि रामदेवस्स । चलणेसु पणमिऊणं, हारं च सयंपर्भ देइ ॥४॥ मणिकुण्डलं च दिवं, देवो उवणेइ लच्छिनिलयस्स । सीयाए सुकल्लाणं तुट्ठो चूडामणि देई ॥५॥ वीणा इच्छसरा, दाऊणं ताण उस्सुगमणेणं । मायाविणिम्मिया सा, अवहरिया तक्खणं नयरी ॥६॥ तत्तो विणिग्गया ते, वच्चन्ति फलासिणो जहिच्छाए। रण्णं वइक्कमेउं, विजयपुरं चेव संपत्ता ॥७॥ अत्थमिए दिवसयरे, जाए तमसाउले दिसायक्वे । नयरस्स समब्भासे, अवट्ठिया उत्तरवरेणं ॥८ ॥ तम्मि पुरे नवसभो, महीहरो नाम निग्गयपयावो । महिला से इन्दाणी, धूया वि य तस्स वणमाला ॥९॥ बालत्तणमाईए, सा कण्णा लक्खणाणुगुणरत्ता । दिज्जन्ती वि हु नेच्छइ, अन्नं पुरिसं सुरूवं पि ॥१०॥ पव्वइयम्मि दसरहे, विणिग्गए राम-लक्खणे सोउं । पुहईधरो विसण्णो, दुहियाए वरं विचिन्तेइ ॥११॥ मुणिओ य इन्दनयरे, नरिन्दवसहस्स बालमित्तस्स । पुत्तो सुन्दररूवो, निरूविया तस्स सा कन्ना ॥१२॥
३६. वनमालापर्व:
ततः क्रमेण तेषां तत्रासनानां प्रावृट् कालः । अधिलङ्घितः सुखेन तावच्च शरत् समनुप्राप्तः ||१|| भणति ततो यक्षपतिः पद्मं प्रस्थानव्यवसितोत्साहम् । यः कोऽप्यविनयो मे स देव त्वया क्षन्तव्यः॥२॥ एवं भणितः प्रोक्तः पद्मो यक्षाधिपं मधुरभाषी । अस्माकमपि दुश्चरितं क्षमस्व सर्वं निरवशेषम् ॥३॥ अधिकतरं परितुष्ट एभि र्वचनै रामदेवस्य । चरणयोः प्रणम्य हारं च स्वयंप्रभं ददाति ॥४॥ मणिकुण्डलं च दिव्यं देव उपनयति लक्ष्मीनिलयाय । सीतायै सुकल्याणं तुष्टश्चूडामणिं ददाति ॥५॥ वीणा चेच्छितस्वरा दत्वा तेषामुत्सुकमनसा । मायाविनिर्मिता साऽपहृता तत्क्षणं नगरी ॥६॥
I
ततो विनिर्गतास्ते व्रजन्ति फलाशिनो यथेच्छया । अरण्यं व्यतिक्रम्य विजयपुरमेव संप्राप्ताः ॥७॥ अस्तमिते दिवाकरे जाते तम आकुले दिक्चक्रे । नगरस्य समभ्यासेऽवस्थिता उत्तरवरेण ॥८॥ तस्मिन्पुरे नरवृषभो महीधरो नाम निर्गतप्रतापः । महिला तस्येन्द्राणी दुहिताऽपि च तस्य वनमाला ॥९॥ बालत्त्वादिना सा कन्या लक्ष्मणानुगुणरक्ता । दीयमानापि हु नेच्छत्यन्यं पुरुषं सुरूपमपि ॥१०॥ प्रव्रजिते दशरथे विनिर्गतयो रामलक्ष्मणयोः श्रुत्वा । पृथिवीधरो विषण्णो दुहितु र्वरं विचिन्तयति ॥११॥ मुणितश्चेन्द्रनगरे नरेन्द्रवृषभस्य बालमित्रस्य । पुत्र ! सुन्दररुपो निरुपिता तस्य सा कन्या ॥ १२ ॥
१. अह लंघिओ - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214