________________
३६. वणमालापव्व
तत्तो कमेण ताणं, तत्थऽच्छन्ताण पाउसो कालो । अहिलडिओ सुहेणं, ताव य सरओ समणुपत्तो ॥१॥ भाइ तओ क्खवई, पउमं पत्थाणववसिउच्छाहं । जो कोइ अविणओ मे, सो देव तुमे खमेयव्वो ॥२॥ एव भणिओ पत्तो, पउमो जक्खाहिवं महुरभासी । अम्हाण वि दुच्चरियं, खमाहि सव्वं निरवसेसं ॥३॥ अहिययरं परितुट्ठो, इमेहि वयणेहि रामदेवस्स । चलणेसु पणमिऊणं, हारं च सयंपर्भ देइ ॥४॥ मणिकुण्डलं च दिवं, देवो उवणेइ लच्छिनिलयस्स । सीयाए सुकल्लाणं तुट्ठो चूडामणि देई ॥५॥ वीणा इच्छसरा, दाऊणं ताण उस्सुगमणेणं । मायाविणिम्मिया सा, अवहरिया तक्खणं नयरी ॥६॥ तत्तो विणिग्गया ते, वच्चन्ति फलासिणो जहिच्छाए। रण्णं वइक्कमेउं, विजयपुरं चेव संपत्ता ॥७॥ अत्थमिए दिवसयरे, जाए तमसाउले दिसायक्वे । नयरस्स समब्भासे, अवट्ठिया उत्तरवरेणं ॥८ ॥ तम्मि पुरे नवसभो, महीहरो नाम निग्गयपयावो । महिला से इन्दाणी, धूया वि य तस्स वणमाला ॥९॥ बालत्तणमाईए, सा कण्णा लक्खणाणुगुणरत्ता । दिज्जन्ती वि हु नेच्छइ, अन्नं पुरिसं सुरूवं पि ॥१०॥ पव्वइयम्मि दसरहे, विणिग्गए राम-लक्खणे सोउं । पुहईधरो विसण्णो, दुहियाए वरं विचिन्तेइ ॥११॥ मुणिओ य इन्दनयरे, नरिन्दवसहस्स बालमित्तस्स । पुत्तो सुन्दररूवो, निरूविया तस्स सा कन्ना ॥१२॥
३६. वनमालापर्व:
ततः क्रमेण तेषां तत्रासनानां प्रावृट् कालः । अधिलङ्घितः सुखेन तावच्च शरत् समनुप्राप्तः ||१|| भणति ततो यक्षपतिः पद्मं प्रस्थानव्यवसितोत्साहम् । यः कोऽप्यविनयो मे स देव त्वया क्षन्तव्यः॥२॥ एवं भणितः प्रोक्तः पद्मो यक्षाधिपं मधुरभाषी । अस्माकमपि दुश्चरितं क्षमस्व सर्वं निरवशेषम् ॥३॥ अधिकतरं परितुष्ट एभि र्वचनै रामदेवस्य । चरणयोः प्रणम्य हारं च स्वयंप्रभं ददाति ॥४॥ मणिकुण्डलं च दिव्यं देव उपनयति लक्ष्मीनिलयाय । सीतायै सुकल्याणं तुष्टश्चूडामणिं ददाति ॥५॥ वीणा चेच्छितस्वरा दत्वा तेषामुत्सुकमनसा । मायाविनिर्मिता साऽपहृता तत्क्षणं नगरी ॥६॥
I
ततो विनिर्गतास्ते व्रजन्ति फलाशिनो यथेच्छया । अरण्यं व्यतिक्रम्य विजयपुरमेव संप्राप्ताः ॥७॥ अस्तमिते दिवाकरे जाते तम आकुले दिक्चक्रे । नगरस्य समभ्यासेऽवस्थिता उत्तरवरेण ॥८॥ तस्मिन्पुरे नरवृषभो महीधरो नाम निर्गतप्रतापः । महिला तस्येन्द्राणी दुहिताऽपि च तस्य वनमाला ॥९॥ बालत्त्वादिना सा कन्या लक्ष्मणानुगुणरक्ता । दीयमानापि हु नेच्छत्यन्यं पुरुषं सुरूपमपि ॥१०॥ प्रव्रजिते दशरथे विनिर्गतयो रामलक्ष्मणयोः श्रुत्वा । पृथिवीधरो विषण्णो दुहितु र्वरं विचिन्तयति ॥११॥ मुणितश्चेन्द्रनगरे नरेन्द्रवृषभस्य बालमित्रस्य । पुत्र ! सुन्दररुपो निरुपिता तस्य सा कन्या ॥ १२ ॥
१. अह लंघिओ - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org