Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 140
________________ ३१२ पउमचरियं भणिओ सूयारवई, नरवइणा अन्न-पाणमाईयं । एयस्स तुमं निययं, देसहि तुरन्तो वराहारं ॥१३॥ तं लक्खणेण नीयं, भुत्तं चिय भोयणं जहिच्छाए । सव्वगुणेहि वि पुण्णं, अमयं व तणू सुहावेइ ॥१४॥ तो भणइ पउमणाहो, पेच्छसु सोमित्ति ! वज्जयण्णेणं । अमुणियगुणेण अम्हं, ववहरियं एरिसं कज्जं ॥१५॥ जिणसासणणुरत्तो, अणन्नदिट्ठी दसङ्गनयरवई । जइ पाविही विणासं, धिरत्थु तो अम्ह जीएणं ॥१६॥ गन्तूण लक्खण ! तुमं, सीहोयरपत्थिवं भणसु एवं । पीई करेहि सिग्धं, समयं चिय वज्जयण्णेणं ॥१७॥ जं आणवेसि भणिऊण लक्खणो अइगओ पवणवेगो । सिविरं चिय संपत्तो, कमेण पविसरड़ रायहरं ॥१८॥ अत्थाणिमण्डवत्थं, जंपइ सीहोयरं मइपगब्भो । भरहेण अहं दूओ, विसज्जिओ तुज्झ पसम्मि ॥१९॥ आणवइ तुमं भरहो, समुद्दपेरन्तवसुमईनाहो । जह मा कुणसु विरोह, समयं चिय वज्जयण्णेणं ॥१००॥ सीहोयरो पवुत्तो, किं गुणदोसे न याणई भरहो । जइ विणयमइगयाणं, भिच्चाण पहू पसज्जन्ति ॥१०१॥ मह एस वज्जयण्णो, विणयपराहुत्तमाणिओ मुइओ । एयस्स परमुवायं, करेमि किं तुज्झ तत्तीए ? ॥१०२॥ भणइ तओ सोमित्ती, किं ते बहुएहि जंपियव्वेहिं ? । एयस्स खमसु सव्वं, सीहोयर ! मज्झ वयणेणं ॥१०३॥ सोऊण वयणेयं, भणइ य सीहोयरो परमरुट्टो । जो तस्स वहइ पक्खं, सो विमए चेव हन्तव्वो ॥१०४॥ पुणरवि भणइ कुमारो, मह वयणं सुणसु सव्वसंखेवं । संधिं व कुणसु अज्जं, मरणं व लहुं पडिच्छाहि ॥१०५॥ एवं च भणियमेत्ते, संखुहिया सयलपत्थिवत्थाणी । नाणाचेट्टाउलिया, नाणादुव्वयणकल्लोला ॥१०६॥ भणितः सूपकारपति नरपतिनाऽन्नपानादिकम् । एतस्यै त्वं निजकं देहि त्वरमाणोन्वराहारम् ॥९३॥ तं लक्ष्मणेन नीतं भुक्तमेव भोजनं यथेच्छया । सर्वगुणैरपि पूर्णममृतमिव तनुः सुखायति ॥९४।। ततो भणति पद्मनाभः पश्य सौमित्रे ! वज्रकर्णेन । अज्ञातगुणेनास्माकं व्यवहरितमेवेदृशं कार्यम् ॥१५॥ जिनशासनानुरक्तोऽनन्यदृष्टि र्दशाङ्गनरपतिः । यदि प्राप्स्यति विनाशं धिगस्तु तदास्मज्जीवितेन ॥९६।। गत्वा लक्ष्मण ! त्वं सिंहोदरपाथिवं भणैवम । प्रीतिं करु शीघ्रं समकमेव वजकर्णेन ॥२७॥ यदाज्ञापयसि भणित्वा लक्ष्मणोऽतिगतः पवनवेगः । शिबिरमेव संप्राप्तः क्रमेण प्रविशति राजगृहम् ॥९८॥ आस्थानमण्डपस्थं जल्पति सिंहोदरं मतिप्रगल्भः । भरतेनाहं दूतो विसर्जितस्तव पार्श्वे ॥१९॥ आज्ञापयति त्वां भरतः समुद्रपर्यन्तवसुमतिनाथः । यथा मा कुरु विरोधं समकमेव वज्रकर्णेन ॥१००॥ सिंहोदरः प्रोक्तः किं गुणदोषान्नजानति भरतः । यदि विनयमतिगतानां भृत्यानां प्रभुः प्रसीदन्ति ॥१०॥ ममैष वज्रको विनयपराङ्मुखमानितो मुदितः । एतस्य परमोपायं करोमि किं तव चिन्तया ? ॥१०२॥ भणति ततः सौमित्रिः किं तव बहुभिर्जल्पितव्यैः । एतस्य क्षमस्व सर्वं सिंहोदर ! मम वचनेन ॥१०३॥ श्रुत्वा वचनमेतद्भणति च सिंहोदरः परमरुष्टः । यस्तस्य वहति पक्षं सोऽपि मयेव हन्तव्यः ॥१०४।। पुनरपि भणति कुमारो मम वचनं श्रुणु सर्वसंक्षेपम् । संधि वा कुरुष्वाद्य मरणं वा लघु प्रतीच्छ ॥१०५॥ एवं च भणितमात्रे संक्षुब्धा सकलपार्थिवास्थानी । नानाचेष्टाकूलिता नानादुर्वचनकल्लोलाः ॥१०६।। १. पीइं-प्रत्य०। Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214