Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 100
________________ २७२ पउमचरियं हरिवाहणो महप्पा, बाले ! मेहप्पहो य चित्तरहो । अह मन्दिरो जओ च्चिय, सिरिकन्तो दुम्मुहो भाणू ॥१०१॥ राया चेव सुभद्दो, बुहो विसालो य सिरिधरो धीरो । अचलो य बन्धुरुद्धो, तह य सिही पत्थिवो सूरो ॥१०२॥ एए अन्ने य बहू, विसुद्धकुलसंभवा नरवरिन्दा । तुज्झ कएण वरतणू, इहाऽऽगया धणुपरिक्खाए ॥१०३॥ मन्तीण समुल्लवियं, धणुवं जो कुणइ एत्थ सज्जीवं । सो होही वरणीओ, कन्नाए नत्थि संदेहो ॥१०४॥ एवं च भणियमेत्ते, कमेण चावस्स अभिमुहा सव्वे । अह ढुक्किउं पवत्ता, निम्मज्जियपरियरावेढा ॥१०५॥ जह जह ढुक्कन्ति भडा, तह तह अग्गी विमुञ्चए धणुयं । विज्जुच्छडासरिच्छं, भीमोरगमुक्कनीसासं ॥१०६॥ केएत्थ अग्गिभीया, करेसु पच्छाइऊण नयणाई। भज्जन्ति पडिवहेणं, अन्नोन्नं चेव लङ्घन्ता ॥१०७॥ अन्ने पुण दूरस्था, दट्ठण फुरन्तपन्नयाडोवं । कम्पन्ति चलसरीरा, पणट्ठवाया दिसामूढा ॥१०८॥ पन्नयवायाभिहया, पलासपत्तं व घत्तिया अवरे । मुच्छाविहलसरीरा, केई पुण थम्भिया सुहडा ॥१०९॥ केई भणन्ति ठाणं, जइ वि हु जीवन्तया गमिस्सामो । तो दाणमणेयविहं, दाहामो दीण-किविणाणं ॥११०॥ अन्ने भणन्ति एवं, अम्हे निययासु महिलियासु समं । कालं चिय नेस्सामो, किं वा एयाए रूवाए ? ॥१११॥ अवरे भणन्ति एसा, केण वि माया कया अपुण्णेणं । ठविया य मरणहेडं, बहुयाणं नरवरिन्दाणं ॥११२॥ ताव य चलन्तकुण्डल-मउडा-ऽलंकारभूसियसरीरो । पउमो गयवरगामी, अल्लीणो धणवरन्तेणं ॥११३॥ अह ते महाभुयङ्गा, निययसहावट्ठिया परमसोम्मा । धणुयं पि विगयजालं, गहियं रामेण सहस त्ति ॥११४॥ हरिवाहनो महात्मा बाले ! मेघप्रभश्च चित्ररथः । अथ मन्दिरो जय एव श्रीकान्तो दुर्मुखो भानुः ॥१०१॥ राजैव सुभद्रो बुधो विशालश्च श्रीधरो धीरः । अचलश्च बन्धुरुद्रस्तथा च शिखी पार्थिवः शूरः ॥१०२॥ एत अन्ये च बहवो विशुद्धकुलसंभवा नरवरेन्द्राः । तव कृते वरतनु ! इहागता धनुष्परीक्षायाम् ॥१०३॥ मन्त्रिणा समुल्लपितं धनुष्यं यः करोत्यत्र सजीवम् । स भवति वरणीयः कन्यया नास्ति संदेहः ॥१७४।। एवं च भणितमात्रे क्रमेण चापस्याभिमुखाः सर्वे । अथ ढोकयितुं प्रवृत्ता निमज्जितपरिकरावेष्टाः ॥१०५॥ यथा यथा ढौकय भटास्तथा तथाग्नि विमुञ्चति धनुः । विद्युच्छटासदृशं भीमोरगमुक्तनिश्वासम् ॥१०६।। केचिदग्निभीताः करैः प्रच्छाद्य नयने । भज्जन्ति प्रतिपथाऽन्योन्यमेव लङ्घयन्तः ॥१०७॥ । अन्ये पुन १रस्था दृष्ट्वा स्फुरत्पन्नगाटोपम् । कम्पन्ते चलत्शरीराः प्रनष्टवाचो दिङ्मूढाः ॥१०८॥ पन्नगवाताभिहताः पलाशपत्रमिव क्षिप्ता अपरे । मूर्छाविह्वलशरीराः केचित्पुनः स्तम्भिताः सुभटाः ॥१०९।। केचिद्भणन्ति स्थानं यद्यपि हु जीवन्तो गमिष्यामः । तदा दानमनेकविधं दास्यामो दीन-कृपणेभ्यः ॥११०॥ अन्ये भणन्त्येवं वयं निजाभि महिलाभिः समम् । कालमेव नेष्यामः किं वानया रुपया ? ॥१११॥ अपरे भणन्त्येषा केनाऽपि माया कृताऽपुण्येन । स्थापिताश्च मरणहेतु बहुन् नखरेन्द्रान् ॥११२॥ तावच्च चलत्कुण्डलमुकुटाऽलङ्कारभूषित शरीरः । पद्मो गजवरगाम्यालीनो धनुर्वरान्तेन ॥११३।। अथ ते महाभुजङ्गा निजस्वभावस्थिताः परमसौम्याः । धनष्कमपि विगतज्वालं गहीतं रामेण सहसेति ॥११४॥ १. अग्गि-प्रत्य०। Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214