________________
२७२
पउमचरियं हरिवाहणो महप्पा, बाले ! मेहप्पहो य चित्तरहो । अह मन्दिरो जओ च्चिय, सिरिकन्तो दुम्मुहो भाणू ॥१०१॥ राया चेव सुभद्दो, बुहो विसालो य सिरिधरो धीरो । अचलो य बन्धुरुद्धो, तह य सिही पत्थिवो सूरो ॥१०२॥ एए अन्ने य बहू, विसुद्धकुलसंभवा नरवरिन्दा । तुज्झ कएण वरतणू, इहाऽऽगया धणुपरिक्खाए ॥१०३॥ मन्तीण समुल्लवियं, धणुवं जो कुणइ एत्थ सज्जीवं । सो होही वरणीओ, कन्नाए नत्थि संदेहो ॥१०४॥ एवं च भणियमेत्ते, कमेण चावस्स अभिमुहा सव्वे । अह ढुक्किउं पवत्ता, निम्मज्जियपरियरावेढा ॥१०५॥ जह जह ढुक्कन्ति भडा, तह तह अग्गी विमुञ्चए धणुयं । विज्जुच्छडासरिच्छं, भीमोरगमुक्कनीसासं ॥१०६॥ केएत्थ अग्गिभीया, करेसु पच्छाइऊण नयणाई। भज्जन्ति पडिवहेणं, अन्नोन्नं चेव लङ्घन्ता ॥१०७॥ अन्ने पुण दूरस्था, दट्ठण फुरन्तपन्नयाडोवं । कम्पन्ति चलसरीरा, पणट्ठवाया दिसामूढा ॥१०८॥ पन्नयवायाभिहया, पलासपत्तं व घत्तिया अवरे । मुच्छाविहलसरीरा, केई पुण थम्भिया सुहडा ॥१०९॥ केई भणन्ति ठाणं, जइ वि हु जीवन्तया गमिस्सामो । तो दाणमणेयविहं, दाहामो दीण-किविणाणं ॥११०॥ अन्ने भणन्ति एवं, अम्हे निययासु महिलियासु समं । कालं चिय नेस्सामो, किं वा एयाए रूवाए ? ॥१११॥ अवरे भणन्ति एसा, केण वि माया कया अपुण्णेणं । ठविया य मरणहेडं, बहुयाणं नरवरिन्दाणं ॥११२॥ ताव य चलन्तकुण्डल-मउडा-ऽलंकारभूसियसरीरो । पउमो गयवरगामी, अल्लीणो धणवरन्तेणं ॥११३॥ अह ते महाभुयङ्गा, निययसहावट्ठिया परमसोम्मा । धणुयं पि विगयजालं, गहियं रामेण सहस त्ति ॥११४॥ हरिवाहनो महात्मा बाले ! मेघप्रभश्च चित्ररथः । अथ मन्दिरो जय एव श्रीकान्तो दुर्मुखो भानुः ॥१०१॥ राजैव सुभद्रो बुधो विशालश्च श्रीधरो धीरः । अचलश्च बन्धुरुद्रस्तथा च शिखी पार्थिवः शूरः ॥१०२॥ एत अन्ये च बहवो विशुद्धकुलसंभवा नरवरेन्द्राः । तव कृते वरतनु ! इहागता धनुष्परीक्षायाम् ॥१०३॥ मन्त्रिणा समुल्लपितं धनुष्यं यः करोत्यत्र सजीवम् । स भवति वरणीयः कन्यया नास्ति संदेहः ॥१७४।। एवं च भणितमात्रे क्रमेण चापस्याभिमुखाः सर्वे । अथ ढोकयितुं प्रवृत्ता निमज्जितपरिकरावेष्टाः ॥१०५॥ यथा यथा ढौकय भटास्तथा तथाग्नि विमुञ्चति धनुः । विद्युच्छटासदृशं भीमोरगमुक्तनिश्वासम् ॥१०६।। केचिदग्निभीताः करैः प्रच्छाद्य नयने । भज्जन्ति प्रतिपथाऽन्योन्यमेव लङ्घयन्तः ॥१०७॥ । अन्ये पुन १रस्था दृष्ट्वा स्फुरत्पन्नगाटोपम् । कम्पन्ते चलत्शरीराः प्रनष्टवाचो दिङ्मूढाः ॥१०८॥ पन्नगवाताभिहताः पलाशपत्रमिव क्षिप्ता अपरे । मूर्छाविह्वलशरीराः केचित्पुनः स्तम्भिताः सुभटाः ॥१०९।। केचिद्भणन्ति स्थानं यद्यपि हु जीवन्तो गमिष्यामः । तदा दानमनेकविधं दास्यामो दीन-कृपणेभ्यः ॥११०॥ अन्ये भणन्त्येवं वयं निजाभि महिलाभिः समम् । कालमेव नेष्यामः किं वानया रुपया ? ॥१११॥ अपरे भणन्त्येषा केनाऽपि माया कृताऽपुण्येन । स्थापिताश्च मरणहेतु बहुन् नखरेन्द्रान् ॥११२॥ तावच्च चलत्कुण्डलमुकुटाऽलङ्कारभूषित शरीरः । पद्मो गजवरगाम्यालीनो धनुर्वरान्तेन ॥११३।। अथ ते महाभुजङ्गा निजस्वभावस्थिताः परमसौम्याः । धनष्कमपि विगतज्वालं गहीतं रामेण सहसेति ॥११४॥
१. अग्गि-प्रत्य०।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org