Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
राम-लक्खण-धणुरयणलाभविहाणं-२८/१०१-१२९
२७३ ठविऊण लोहपीढे, सज्जीवं धणुवरं कयं सिग्छ । ताव च्चिय संजायं, रय-रेणुसमोत्थयं गयणं ॥११५॥ आकम्पिया य सेला, विवरीयं चिय वहन्ति सरियाओ । उक्का-तडिच्छडालं, विहुमवण्णं दिसायक्कं ॥११६॥ सव्वत्तो घोररवा, चण्डा निवडन्ति तत्थ निग्घाया । सूरो पणट्ठतेओ, जाओ य जणो भउव्विग्गो ॥११७॥ एयारिसम्मि जाए, पलयावत्ते जए धणुवरंतं । विलएइ पउमनाहो, सव्वनरेन्दाण पच्चक्खं ॥११८॥ एयन्तरम्मि गयणे, देवा मुञ्चन्ति कुसुमवरवासं । साहु त्ति जंपमाणा, जयसढुग्घुटतूररवा ॥११९॥ रामेण धणुवरं तं, गाढं अप्फालियं सदप्पेणं । जह बरहिणेहि घुटुं, नवपाउसमेहसङ्काए ॥१२०॥ खुहिओ व्व सायरवरो, सो जनिवहो कमेण आसत्थो । ताव च्चिय पसयच्छी, सीया रामं पलोएइ ॥१२१॥ उल्लसियरोमकूवा, सिणेहसंबन्धजणियपरितोसा । लीलाए संचरन्ती, रामस्स अवट्ठिया पासे ॥१२२॥ ऊयारिऊण धणुयं, पउमो निययासणे सुहनिविट्ठो । सीयाए समं रेहइ, साहीणो अणङ्गो व्व ॥१२३॥ तं लक्खणेण धणुयं, घेत्तूणं वलइयं सहरिसेणं । आयड्डियं सदप्पं, पक्खुभियसमुद्दनिग्धोसं ॥१२४॥ दट्टण विक्कमं ते, सव्वे विज्जाहरा भउव्विग्गा । देन्ति गुणसालिणीओ, अट्ठारग पवरकन्नाओ ॥१२५॥ विज्जाहरेहि सिग्धं, गन्तूणं चक्कवालवरनयरं । वित्तन्ते परिकहिए, चन्दगई दुम्मणो जाओ ॥१२६॥ आलोइऊण भरहो, रामं दढसत्ति-कन्तिपडिपुण्णं । अह सोइउपयत्तो, तक्खणमेत्तेण पडिबुद्धो ॥१२७॥ गोत्तं पिया य एक्को, एयस्स ममं पि दोण्ह वि जणाणं । नवरं अब्भुयकम्मो, रामो परलोयसुकएणं ॥१२८॥ पउमदलसरिसनयणा पउममुही पउमगब्भसंकासा । पउमस्स इमा भज्जा, जाया निययाणुभावेणं ॥१२९॥ स्थापयित्वा लोहपीठे सजीवं धनुर्वरं कृतं शीघ्रम् । तावदेव संजातं रजोरेणुसमवस्तृणं गगनम् ॥११५।। आकम्पिताश्च शैला विपरीतमेव वहन्ति सरितः । उल्कातडिच्छटावद् विद्रुमवर्णं दिक्चक्रम् ॥११६।। सर्वत: घोररवाश्चण्डा निपतन्ति तत्र निर्घाताः । सूर्यः प्रनष्टतेजा जातश्च जनो भयोद्विग्नः ॥११७।। एतादृशे जाते प्रलयावर्ते जगति धनुर्वरं तत् । विलगति पद्मनाभः सर्वनरेन्द्राणां प्रत्यक्षम् ॥११८॥ एतदन्तरे गगने देवा मुञ्चन्ति कुसुमवरवासम् । साध्विति जल्पन्तो जयशब्दोद्धृष्टतूर्यरवाः ॥११९॥ रामेण धनूर्वरं तद्गाढमास्फालितं सदर्पण । यथा बहिणैः धृष्टं नवप्रावृड्मेघशङ्कया ॥१२०।। क्षुभित इव सागरवर: स जननिवहः क्रमेणाश्वास्तः । तावदेव प्रसन्नाक्षिः सीता रामं प्रलोकते ॥१२१।। उल्लसितरोमकूपा स्नेहसंबन्धजनितपरितोषा । लीलया संचरन्ती रामस्यावस्थिता पार्वे ॥१२२॥ उत्तार्य धनुष्कं पद्मो निजासने सुखनिविष्टः । सीतया समं राजते रतिस्वाधीनोऽनङ्ग इव ।।१२३।। तल्लक्ष्मणेन धनुष्कं गृहीत्वा वलयितं सहर्षेण । आकृष्टं सदष प्रक्षुभितसमुद्रनिर्घोषम् ॥१२४॥ दृष्ट्वा विक्रमं ते सर्वे विद्याधरा भयोद्विग्नः । ददति गुणशालिन्योऽष्टादश प्रवरकन्याः ॥१२५॥ विद्याधरैः शीघ्रं गत्वा चक्रवालनगरम् । वृतान्ते परिकथिते चन्द्रगति र्दुमनाजातः ॥१२६।। आलोक्य भरतो रामं दृढशक्ति-कान्ति प्रतिपूर्णम् । अथ शोचितुं प्रवृत्तस्तत्क्षणमेव प्रतिबुद्धः ॥१२७॥ गोत्रं पिता चैक एतस्य ममापि द्वयोरपि जनयोः । नवरमद्भूतकर्मा रामः परलोकसुकृतेन ॥१२८॥ पद्मदलसदृशनयना पद्ममुखी पद्मगर्भसंकाशा। पद्मस्येमा भार्या जाता निजानुभावेन ॥१२९॥
पउम. भा-२/११
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214