Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 110
________________ २८२ पउमचरियं तं वन्दिउण साहुं, उवविट्ठो दसरहो सह बलेणं । भामण्डलो वि एत्तो, चिट्ठइ मुणिपायमूलत्थो ॥३८॥ विज्जाहरा य मणुया, आसन्ने मुणिवरा जणियतोसा । निसुणन्ति तग्गयमणा, गुरुवयणविणिग्गयं धम्मं ॥३९॥ सायारमणायारं, सुद्धं बहुभेय-पज्जयं धम्मं । भवियसुहुप्पायणयं, अभव्वजीवाण भयजणणं ॥४०॥ सम्मइंसणजुत्ता, तव-नियमरया विसुद्धदढभावा । देहे य निरवयक्खा, समणा पावन्ति सिद्धिगई ॥४१॥ जे वि य गिहधम्मरया, पूया-दाणाइसीलसंपन्ना । सङ्काइदोसरहिया, होहिन्ति सुरा महिड्डीया ॥४२॥ एवं बहुप्पयारं, जिणवरधम्मं विहीए काऊणं । लभिहिन्ति देवलोए, ठाणाणि जहाणुरूवाणि ॥४३॥ जे पुण अभव्वजीवा, जिणवयणपरम्मुहा कुदिट्ठीया । ते नरयतिरियदुक्खं, अणुहोन्ति अणन्तयं कालं ॥४४॥ एवं मुणिवरविहियं, धम्मं सोऊण दसरहो भणइ । केण निभेण विऊद्धो, चन्दगई खेयराहिवई ? ॥४५॥ संसारम्मि अणन्ते, जीवो कम्मावसेण हिण्डन्तो । गहिओ चन्दगईणं, बालो वरकुण्डलाभरणो ॥४६॥ संवडिओ कमेणं, एसो भामण्डलो वरकुमारो । जणयतणयाए रूवं, दटुं मयणाउरो जाओ ॥४७॥ . सरिओ य पुव्वजम्मो, मुच्छा गन्तुं पुणो वि आसत्थो । परिपुच्छिओ कुमारे, चन्दगईणं तओ भणइ ॥४८॥ अत्थेत्थ भरहवासे, वियब्भनयरं सुदुग्गपायारं । तत्थाहं आसि निवो, वरकुण्डलमंडिओ नामं ॥४९॥ विप्पस्स मए भज्जा, हरिया बद्धो य बालचन्देणं । मुक्को मुणिवरपासे, गेण्हामि अणामिसं च वयं ॥५०॥ तं वन्दित्वा साधुमुपविष्टो दशरथः सहबलेन । भामण्डलोऽपीतस्तिष्ठति मुनिपादमूलस्थः ॥३८॥ विद्याधराश्च मनुष्या आसन्ने मुनिवरा जनिततोषाः । निश्रुण्वन्ति तद्गतमनसो गुरुवदनविनिर्गतं धर्मम् ॥३९॥ साकारमनाकारं शुद्धं बहुभेद-पर्यायं धर्मम् । भाविकसुखोत्पादनकमभव्यजीवानां भयजननम् ॥४०॥ सम्यग्दर्शनयुक्तास्तपोनियमरता विशुद्धदृढभावाः । देहे च निरपेक्षाः श्रमणाः प्राप्नुवन्ति सिद्धिगतिम् ॥४१॥ ये अपि च गृहधर्मरताः पूजादानादिशीलसंपन्नाः । शङ्कादिदोषरहिता भवन्ति सुरा महद्धिकाः ॥४२॥ एवं बहुप्रकारं जिनवरधर्मविधिना कृत्वा । लप्स्यन्ते देवलोके स्थानानि यथानुरूपाणि ॥४३॥ ये पुनरभव्यजीवा जिनवचनपराङ्मुखाः कुदृष्ट्यः । ते नरकतिर्यग्दुखमनुभवन्त्यनन्तं कालम् ॥४४॥ एवं मुनिवरविहितं धर्मं श्रुत्वा दशरथो भणति । केन निभेन विबुद्धश्चन्द्रगतिः खेचराधिपतिः ? ॥४५॥ संसारेऽनन्ते जीवः कर्मवशेन हिण्डमानः । गृहीतश्चन्द्रगतिना बालो वरकुण्डलाभरणः ॥४६॥ संवर्धितः क्रमेणैष भामण्डलो वरकुमारः । जनकतनयाया रुपं दृष्टवा मदनातुरो जातः ॥४७॥ स्मृत्वा पूर्वजन्म मूर्छा गत्वा पुनराप्याश्वस्तः । परिपृष्टः कुमारश्चन्द्रगतिना ततो भणति ॥४८॥ अस्त्यत्रभरतवर्षे विदर्भनगरं सुदुर्गप्राकारम् । तत्राऽहमासीन्नृपो वरकुण्डलमण्डितो नाम ॥४९॥ विप्रस्य मया भार्या हृता बद्धश्च बालचन्द्रेण । मुक्तो मुनिवरपार्श्वे गृह्णाम्यनामिषं च व्रतम् ॥५०॥ १. एत्तो-प्रत्य० । २. कयकुण्ड-मुना० । ३. मुच्छं-प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214