________________
२८२
पउमचरियं तं वन्दिउण साहुं, उवविट्ठो दसरहो सह बलेणं । भामण्डलो वि एत्तो, चिट्ठइ मुणिपायमूलत्थो ॥३८॥ विज्जाहरा य मणुया, आसन्ने मुणिवरा जणियतोसा । निसुणन्ति तग्गयमणा, गुरुवयणविणिग्गयं धम्मं ॥३९॥ सायारमणायारं, सुद्धं बहुभेय-पज्जयं धम्मं । भवियसुहुप्पायणयं, अभव्वजीवाण भयजणणं ॥४०॥ सम्मइंसणजुत्ता, तव-नियमरया विसुद्धदढभावा । देहे य निरवयक्खा, समणा पावन्ति सिद्धिगई ॥४१॥ जे वि य गिहधम्मरया, पूया-दाणाइसीलसंपन्ना । सङ्काइदोसरहिया, होहिन्ति सुरा महिड्डीया ॥४२॥ एवं बहुप्पयारं, जिणवरधम्मं विहीए काऊणं । लभिहिन्ति देवलोए, ठाणाणि जहाणुरूवाणि ॥४३॥ जे पुण अभव्वजीवा, जिणवयणपरम्मुहा कुदिट्ठीया । ते नरयतिरियदुक्खं, अणुहोन्ति अणन्तयं कालं ॥४४॥ एवं मुणिवरविहियं, धम्मं सोऊण दसरहो भणइ । केण निभेण विऊद्धो, चन्दगई खेयराहिवई ? ॥४५॥ संसारम्मि अणन्ते, जीवो कम्मावसेण हिण्डन्तो । गहिओ चन्दगईणं, बालो वरकुण्डलाभरणो ॥४६॥ संवडिओ कमेणं, एसो भामण्डलो वरकुमारो । जणयतणयाए रूवं, दटुं मयणाउरो जाओ ॥४७॥ . सरिओ य पुव्वजम्मो, मुच्छा गन्तुं पुणो वि आसत्थो । परिपुच्छिओ कुमारे, चन्दगईणं तओ भणइ ॥४८॥ अत्थेत्थ भरहवासे, वियब्भनयरं सुदुग्गपायारं । तत्थाहं आसि निवो, वरकुण्डलमंडिओ नामं ॥४९॥ विप्पस्स मए भज्जा, हरिया बद्धो य बालचन्देणं । मुक्को मुणिवरपासे, गेण्हामि अणामिसं च वयं ॥५०॥ तं वन्दित्वा साधुमुपविष्टो दशरथः सहबलेन । भामण्डलोऽपीतस्तिष्ठति मुनिपादमूलस्थः ॥३८॥ विद्याधराश्च मनुष्या आसन्ने मुनिवरा जनिततोषाः । निश्रुण्वन्ति तद्गतमनसो गुरुवदनविनिर्गतं धर्मम् ॥३९॥ साकारमनाकारं शुद्धं बहुभेद-पर्यायं धर्मम् । भाविकसुखोत्पादनकमभव्यजीवानां भयजननम् ॥४०॥ सम्यग्दर्शनयुक्तास्तपोनियमरता विशुद्धदृढभावाः । देहे च निरपेक्षाः श्रमणाः प्राप्नुवन्ति सिद्धिगतिम् ॥४१॥ ये अपि च गृहधर्मरताः पूजादानादिशीलसंपन्नाः । शङ्कादिदोषरहिता भवन्ति सुरा महद्धिकाः ॥४२॥ एवं बहुप्रकारं जिनवरधर्मविधिना कृत्वा । लप्स्यन्ते देवलोके स्थानानि यथानुरूपाणि ॥४३॥ ये पुनरभव्यजीवा जिनवचनपराङ्मुखाः कुदृष्ट्यः । ते नरकतिर्यग्दुखमनुभवन्त्यनन्तं कालम् ॥४४॥ एवं मुनिवरविहितं धर्मं श्रुत्वा दशरथो भणति । केन निभेन विबुद्धश्चन्द्रगतिः खेचराधिपतिः ? ॥४५॥ संसारेऽनन्ते जीवः कर्मवशेन हिण्डमानः । गृहीतश्चन्द्रगतिना बालो वरकुण्डलाभरणः ॥४६॥ संवर्धितः क्रमेणैष भामण्डलो वरकुमारः । जनकतनयाया रुपं दृष्टवा मदनातुरो जातः ॥४७॥ स्मृत्वा पूर्वजन्म मूर्छा गत्वा पुनराप्याश्वस्तः । परिपृष्टः कुमारश्चन्द्रगतिना ततो भणति ॥४८॥ अस्त्यत्रभरतवर्षे विदर्भनगरं सुदुर्गप्राकारम् । तत्राऽहमासीन्नृपो वरकुण्डलमण्डितो नाम ॥४९॥ विप्रस्य मया भार्या हृता बद्धश्च बालचन्द्रेण । मुक्तो मुनिवरपार्श्वे गृह्णाम्यनामिषं च व्रतम् ॥५०॥
१. एत्तो-प्रत्य० । २. कयकुण्ड-मुना० । ३. मुच्छं-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org