________________
-होडा २४ ]
त्मसंवित्तिसंजात नित्यानन्दैकसुखामृतास्वादपरिणतस्य ध्यानस्य विषयः । पुनरपि कथंभूतो यः । अनादिः स परमात्मा भवतीति हे जीव जानीहि । तथा चोक्तम् — “ अन्यथा वेदपाण्डित्यं शास्त्रपाण्डित्यमन्यथा । अन्यथा परमं तत्त्वं लोकाः क्लिश्यन्ति चान्यथा ||" अत्रार्थभूत एवं शुद्धात्मोपादेयो अन्यद्धेयमिति भावार्थः ॥ २३ ॥
अथ योsat वेदादिविषयो न भवति परमात्मा समाधिविषयो भवति पुनरपि तस्यैव स्वरूपं व्यक्तं करोति
પરમાત્મપ્રકાશઃ
२४) केवल - दंसण - णाणमउ केवल - सुक्ख - सहाउ |
३७
केवल - वीरिउ सो मुणहि जो जि परावरु भाउ ||२४||
केवलदशनज्ञानमयः केवलसुखस्वभावः ।
केवलवीर्यस्तं मन्यस्व य एव परापरो भावः ||२४||
केवलोऽसहायः ज्ञानदर्शनाभ्यां निर्वृत्तः केवलदर्शनज्ञानमयः केवलानन्तसुखस्वभावः केवलानन्तवीर्यस्वभाव इति यस्तमात्मानं मन्यस्व जानीहि । पुनश्च कथंभूतः य एव । यः परापरः परेभ्योऽर्हत्परमेष्ठिभ्यः पर उत्कृष्टो
અ:—વેદપાંડિત્ય અન્ય પ્રકારે છે, શાસ્ત્રપાંડિત્ય અન્ય પ્રકારે છે લાકે અન્ય પ્રકારે ક્લેશ ( કષ્ટ ) કરે છે અને પરમાત્મામા કેાઈ અન્ય પ્રકારે છે. અહીં અભૂત શુદ્ધ આત્મા જ ઉપાદેય છે, અન્ય સવ હૈય છે એવા
भावार्थ छे. २३.
Jain Education International
હવે જે પરમાત્મા વેદાદિને વિષય નથી, સમાધિને વિષય છે તેનુ' જ ફ્રી સ્વરૂપ પ્રગટ કરે છેઃ
गाथा - २४
श्यन्वयार्थ:- [ यः एव ] ? [ केवलदर्शनज्ञानमयः ]. કૈવલ અર્થાત્ અસહાય, અસહાયજ્ઞાન, અસહાયદનથી રચાએલ અર્થાત્ કેવલજ્ઞાનદર્શનમય છે, [ केवल सुखस्वभाव: ] डेवल अनंतसुस्वभावमय छे, [ केवल वीर्यः ] ठेवल अनंतवीच स्वभावभय छे [ तं मन्यस्य ] ते शुद्धात्माने शुद्ध आत्मा भए ? [ परापरः ] अहुत परमेष्ठीमोथी पए। उत्सृष्ट [ भावः ] मुक्तिगत शुद्ध आत्मा३यी पहार्थ छे
१. पाठान्तरः- एव एवं
For Private & Personal Use Only
www.jainelibrary.org