Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ शास्त्र कुशाग्रमतयः श्रमणावतंसाः, देवर्द्धिपूज्यजिनभद्रगणिप्रधानाः । संरक्षिता श्रुतचितिः खलु लुप्यमाना, यैस्ते जयन्तु कृतिनो बहुपुण्यभाजः ॥६॥ प्राचोत्तमः श्रुतयशा हरिभद्रसूरिर्वेदाब्धिसिन्धुविधुना प्रमितान् (१४४४) महार्थान् । ग्रन्थान् विधाय यदरीनतनोदधस्ताद् विस्मर्यतेऽबुधजनैरपि तन्न जातु ||७|| टीका व्यधामभयदेवमनीषिवर्यो, गिर्यन्तसूरिमलयश्च महार्थभावाः । आलम्ब्य या बुधवराः प्रकटस्वरूपाः, शास्त्राणि सम्प्रति विना स्खलनां पठन्ति ॥८॥ यत्कीतियोषिदमला भुवने चरन्ती, मोदाय नो सहृदयस्य हि कस्य जाता । श्रीहेमचन्द्र-गुरुहीर-यशोमुनीन्द्रा, राजन्तु ते विविधशास्त्रविधानदक्षाः ॥९॥ जिग्ये कलङ्कमलिनां सितभानुकीर्ति, यः स्वीयनिर्मलयशःपटलेन शश्वत् । नित्यं जनोपकरणाभिरतो मुनीनां, श्लाघ्यः कथन्न महनीयपदः समूहः ॥१०॥ सबाह्मणेऽपि विदिताचरणाय तस्मै, ध्यानप्रलीनमनसे सुसमाधिभाजे । एकान्ततो हितकराय तपोरताय, नित्यं नमः समुदयाय महामुनीनाम् ||११|| तिग्मधुतिर्न स निवारयितुं शशाक, लोकप्रकाशकसहसकरैस्तमो यत् । तज्ज्ञानदिव्यविभया सकलं निरस्तं, यैस्ते महावतधराः श्रमणा जयन्तु ||१२॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110