Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ कथा श्रीजिनदास श्रेष्ठिकथा - आ. विजयहेमचन्द्रसूरि : अस्ति पृथ्वीतले रम्या, धर्मपुर्यभिधा पुरी । अन्वर्था धर्म्यकार्याली - मण्डिता भूमिमण्डना ॥१॥ अनेकरत्नखचित - प्रासादगणभूषिता । चन्द्रकान्तमणिस्यन्द – मानतोयातिपङ्किला ॥२॥ गगनाङ्गणचुम्ब्यग्र - गोपुराञ्चितवीथिका । नन्दनाह्ववनोन्निन्दि-सदुद्यानोपशोभिता ||३|| तत्र चोपाश्रये नित्यं, मुनीनाममृतोपमाः । उपदेशकथा मोह - व्यथाहन्त्र्यः प्रजज्ञिरे ||४|| श्राद्धाः श्रद्धाघना तत्त्व- श्रवणोत्सुकमानसाः । श्रुत्वा मुनिमुखाम्भोजाद्, देशनां ततृपुर्नहि ॥५॥ जिनदासाभिधस्तत्र, श्रेष्ठी धर्मपरायणः । औदार्यादिगुणैर्युक्तो वसति स्माऽऽर्हतः सुधीः ||६|| पूजयन् देवमर्हन्तं सदा सद्भावसुन्दरः । गुरुं शुश्रूषमाणः स, विपुलैरशनादिभिः ॥७॥ वाक्पतेरिव नैपुण्यं, गाम्भीर्यं चाऽम्बुधेरिव । कल्पद्रोरिव दातृत्व-मग्रहीद् यो विवेकवान् ॥८॥ अल्पायासेऽपि प्राग्जन्म - पुण्येन विपुलं धनम् । सोपार्ण्य व्यतरत् सप्त-क्षेत्र्यां प्रावृषमेघवत् ॥९॥ कृत्वाऽपि सुमहत्कार्य - मनुत्सेकमनाः सुधीः । नगरे स्व-परेषां स, प्रशंसामसमां ययौ ॥१०॥ पत्नी जिनमतिस्तस्य, शीलाभरणभूषिता । पतिव्रता पतिं स्वीयं, छायेवाऽनुजगाम या ॥११॥ ३७

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110