Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ इमं आघोसणं तन्नयरनिवासिणी आजम्मदालिद्ददुया जराजिण्णंगी एगा कावि दुग्गयनारी थेरी सोच्चा चिंतीअ - 'पुव्वमेव किंपि सुकयं न कयं, तेणेह भवे दुहिया जाया । इह भवे वि किंपि दाणाइसक्कम्म न कयं, तेण परलोगे वि मज्झ दुहं चिय भविस्सइ । हा !! धिद्धि मं, भवकोडीसु वि दुल्लहं माणुसं जम्मं निब्भग्गाए मए हारिअं । अओ अज्ज वि सिरिमहावीरं नच्चा, धम्मं सोच्चा, तन्नयणसरोयं दठूणं जम्मस्स फलं गिहिस्सं । परंतो तत्तो पच्चायाया कहं भोयणं अहं काहं ? हा नायं, कट्ठभारिगाणयणविक्कएण भोयणं मे भविस्सइ' त्ति विचिंतित्ता गिरिनईसमीववट्टिगिरिणो पासंमि गंतूण कट्ठभारं गिण्हित्ता गिरिनइं समागया । तत्थ हत्थपायं पक्खालिऊण चिंतेइ - ‘सिरिमंता जणा वरपुप्फेहि जिणवरं पूयंति, "सिरीए सव्वं सिज्झइ' । मम उ ताई नत्थि, अओ अहं मुहालब्भेहिं सिंदुवारेहिं तुच्छकुसुमेहिं सव्वण्णुं पूइस्सं' । तओ नईतीरे ठियाई तुच्छपुप्फाइं उच्चिणित्ता वत्थंचले बंधिऊण वीरप्पहुं वंदिउं अग्गओ निग्गया । राया वि पच्चूसे गयवरारूढो हय-गय-पाइक्काणीगेहिं समन्निओ सव्विड्ढीए सिरिवीरवंदणाय निग्गओ । तह य नगरलोगा सपरिवारा सालंकारविभूसिया निग्गया । जियारिनरिंदो कट्ठभारसहियं सणियं सणियं गच्छंति तं दठूणं पसण्णमणो जाओ, तेण नियसेणावई आइट्ठो - ‘मा एणं थेरि को वि मद्देज्जा' । अह सा दुग्गयनारिआ वद्धमाणसुहभावा वद्धमाणजिणीसरं झायंती समवसरणदुवारमुवागया समाणा नयणसुहंजणं चउरूवं धम्मं दिसतं सिरिमहावीरं पेक्खइ । सुरासुरनरिंदेहिं सेविज्जमाणं वीरप्पहुं दळूण रोमंचंचियदेहा हरिसंसुपाविअनेत्ता झाएइ - 'धण्णाऽहं कयपुण्णा हं, सुहगाऽहं च सव्वहा । अज्ज फलं च संपत्तं, जम्मणो जीवियस्स य ॥ विस्सविस्सेसरो देवो, जं वीरो पासिओ मए । वंदिस्सं अच्चइस्सं तं, धम्मं सोच्छामि तम्मुहा ॥' इच्चाई उद्धमुही झायंती खलियपाया भूमीए पडिया, झीणाउसा अविमुत्तसुहज्झाणा मरणं पाविअ सोहम्मे देवो जाओ । जियारिनरिंदो भूमीए पडियं थेरि दळूणं मुच्छियं मन्नमाणो जलेण तं सिंचावित्था । निप्पंदत्तणेण विवन्नं नच्चा अग्गिणा सक्कारं करावेसी । तओ समोसरणे पविसित्ता तिपयाहिणं किच्चा नायउत्तं महावीरं वंदेइ, पच्छा सव्वे य साहुणो । तयणंतरं देसणासवणं अकासी । पच्छा विरइयंजली राया पुच्छित्था - 'हे पहु ! एसा वुड्ढा मरिऊण कत्थ उप्पन्ना ?' महावीरो आह - ‘एसा दुग्गयनारी मच्चं पावित्ता सोहम्मे देवो होत्था । ओहिनाणेण पुव्वभवं णाऊण मं नमिउं एत्थ समागओ, तुज्झ पुरओ ठिओ महिड्ढीए विरायमाणो एस देवो नायव्वो' । पुणो नरिंदेण पुठं - 'जावज्जीवं अणासेवियधम्मा कहं एसा देवत्तणं पत्ता ?' । पहू आह - 'जिणपूआकरणभावणाए एसा थेरी दिव्वं देविड्ढि पत्ता' । एवं सोच्चा सव्वजणो विम्हयवियसियलोयणो 'अहो !! पूआकरणभावणा वि महाफल'त्ति वएइ । ___ भयवंतो वि आह - 'मणागं पि सुपत्तविसयसुहभावो जणाणं फलपरंपरं देइ । अओ पुण्णाणुबंधिपुण्णाणुभावाओ इमीए थेरीए सुहभावविवड्ढणं भाविवइयरं सुणेज्जा - अयं थेरीजीवो पूआपुण्णेण

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110