Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सग्गसोक्खाइं अणुभवित्ता, तओ चविअ कणयपुरंमि कणयधओ राया होही । अखंडसासणं रज्जं पालयंतो एगया भुजंगमेण गसिज्जमाणं दडुरं, तं पि कुररेण, कुररं अयगरेण गिलिज्जमाणं निरिक्खित्ता जायसुद्धबुद्धी एवं भाविस्सइ - "बलिणा वि दुब्बलो वरागो लोगो पीलिज्जइ" । एवं झायंतो अप्पकम्मो जाईसरणं पाविस्सई । तओ रज्जं चइत्ता पव्वज्जं गहिस्सइ, निरइयारं चारित्तं पालिता सग्गे गच्छिहिइ । तओ चइत्ता अउज्झानयरीए उच्चकुले जम्मं पावित्ता बालवयंमि संजमं लळूण सक्कावयारचेइए केवलनाणं लहित्ता कमेण मोक्खसुहं पाविस्सइ' ।
इअ सिरिवीरजिणवरस्स वयणं सोच्चा - 'अहो धम्मस्स माहप्पं' ति पसंसित्ता लोगा वीरपहुणो पासंमि जहसत्तिं वयनियमे अभिगिण्हित्था । तओ पहुं नच्चा नियं नियं ठाणं सव्वे गया । सिरिमहावीरजिणंदो वि अण्णत्थ विहरित्था । उवएसो -
नायं दुग्गयनारीए, वीरच्चाभावणोज्जलं । सोच्चा 'जिणच्चणे भव्वा !, उज्जमेह सुभत्तिओ' ॥ दव्वपूआए दुग्गयनारीए कहा समत्ता
- सद्धदिणकिच्चे * * *
(५) साहुजणसंसग्गे नंदनाविअस्स कहा सुसाहुजणसंसग्गो, कास नोन्नइकारगो ? ।
चोज्जं दुढे वि तारेइ, नंदो एत्थ नियंसणं ॥ पुरा धम्मरुई नाम अणगारो गंगानईए नावमारूढो । नंदो नाम नाविओ भाडयं मग्गेइ । मुणी कहेइ - 'मुणीणं नत्थि धणं' । नंदो वएइ - 'मुण्ड ! जइ धणं नत्थि ता किं नावमारूढो ? मुणी कहेइ - 'तुम्हं धम्मो होही' । नंदो साहेइ - 'अत्थेण मम कज्जं, न उ धम्मेणं । तओ नंदेण विविहजायणाहिं उवसग्गिओ उवसमसारो वि अणगारो तेओलेसाए तं दहेइ । सो मरिऊण कंमि वि गामे सहाए घरकोइलो
जाओ।
धम्मरुई मुणी तं पावं आलोइयपडिक्कंतो पच्छातावजुओ विहरमाणो कमेण तंमि गामे समागओ, जत्थ सो सण्णी घरकोइलो । सो मुणी भिक्खं घेत्तूण तत्थ सहाए आगओ । तया सो गिरोलिओ पुव्वभवब्भत्थदोसेण उवविट्ठस्स तस्स अणगारस्स उवरिं कयवरं खिवेइ । सो मुणी बीयकोणगे गओ, तत्थ वि गंतूण एवं सो कयवरं खिवइ । एवं सो पुणो पुणो कुणेइ । तया कुद्धेण तेण सो दद्धो समाणो मयंगतीराए हंसो जाओ।
__मुणी वि विहरतो माहमासे तत्थ समागओ । नई उत्तरित्ता इरियावहियं पडिक्कमेइ, तत्थ वि
९८

Page Navigation
1 ... 105 106 107 108 109 110