Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
उवएसो -
नाय-अन्नायदव्वस्स, फलं नच्चा सुहासुहं । 'नायज्जणे पयट्टेज्जा, जणा कल्लाणकंखिरा' ॥ नायज्जणोवरिं जिणदत्तस्स कहा समत्ता
- भोयनरिंदकहाए
*
*
*
(३) भावभत्तीए पुलिंदस्स कहा दव्वभत्तिभराओ वि, भावभत्ती वरा मया ।
सिवभत्तिपरो विप्पो, पुलिंदो य नियंसणं ॥ इह भरहे गउरीगिरी नाम महंतवित्थारो सेलो अस्थि । तस्स संनिहिम्मि उज्जाणमझे संनिहियपाडिहेरो सिवो नाम सुरो आसि । तंमि पव्वयवरे बहवो पुलिंदा निवसंति । ताणं एगो पुलिंदो सिवे देवे निच्चलभत्तिमंतो पइदिवसं सिवं देवं पूइडं आगच्छइ । सो बाणधणुवामहत्थो दाहिणहत्थेणं कुसुमाइं घेत्तूण मुहकमलाणीअजलेण सिवं देवं भावओ पूएइ । स देवो तस्स निच्चलभत्तीए संतुट्ठो समाणो सइ तं कुसलाइयं वत्तं परिपुच्छइ । __. समीवगामवासी एगो विप्पो तत्थ आगंतूण तं सिवं देवं सविवेगं निच् आराहेइ, जहा निम्मल्लं ओसारेइ, निज्झरसलिलेण ण्हावए, विणण्णं चंदणचच्चिअगत्तं किच्चा सुगंधपुप्फेहिं पूएइ । अह अन्नदिणे अच्चणाय माहणो आगच्छंतो सिवभुवणे संलावं सुणेइ । अवहियमाणसेण तेण नायं - 'सयं सिवदेवो पुलिंदेण सह संलावं कुणेइ । तओ सो चितेइ - ‘एसो मिलिच्छो विणय-विवेगेहि वज्जिओ असुइमयगत्तो अत्थि, एयंमि एसो देवो पसन्नो जाओ । अहो !! अस्स सिवदेवस्स अइकडुओ विवेगो । किं चोज्ज कलिकाले जं इह गुणवंता दुल्लहा हुंति ? । जं संकरो वि अइसुरहिं केयई परिच्चज्ज धत्तूरपुप्फाई इच्छइ, किं एत्थ वोत्तव्वं ?' इच्चाई चिंतिऊण तम्मि पुलिंदे गए समाणे सो माहणो अब्भंतरं गंतूण सोवालंभं सिवं भणेइ - 'हे देव ! किं एसो नाओ जं इह पुलिंदे तुमं सुपसाओ असि ? किं मम भत्तिविसेसाओ एयस्स पुलिंदस्स पूआ अहिया ? किं गंडूसजलेण अभिसेए हे सामि ! तव नेहतरू वियसिओ ? । हुं नायं अरण्णे सहवासो, तेण पुलिंदोवरि पेम्मं कुणेसि, अम्हाणं भत्ताणं देव ! आलावं न देसि, मिलेच्छं च सक्खं कुसलाइयं सव्वं पुच्छसि' । एवं सो उवालंभं दाऊण उवसंतो जाओ जं 'कहिए दुक्खे जीवो सुही होई' ।
तओ सिवो देवो चितेइ - 'अन्नायपरमत्थो अयं जं वां तं वा वएइ, अओ एसो बोहियव्वो' । एगया सिवो देवो पभाए ससत्तीए काणं अच्छि काउं ठिओ । माहणो तारिसं तं देवं दठूण अईव रोएइ, वएइ अ - 'केण अहम्मिणा पाविद्वेण मम देवस्स अच्छिविणासो हा हा !! कओ ?। तस्स हत्था गलंतु, रोगायंकेहिं अपसत्था हवंतु' - इच्चाई बहुं पलवित्ता भुवणिक्कदेसे तुण्हिओ ठिओ ।
९५

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110